SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २५८ जीवाभिगमसूत्रे अंगुलं पि अंगुलपुहुत्तया वि विहत्थि पि-विहत्थिपुहुत्तया वि रयणि पि-रयणिपुहुत्तया वि कुञ्छि पि कुच्छिपुहुत्तया वि धणुहं पि धणुहपुहुत्तया वि गाउयं पि गाउयपुहुत्तया वि 'जोयणं पि जोयणपुहुत्तया वि जोयणसयं पि जोयणसयपुहुत्तया वि ते णं थले जले जाया जले वि चरंति ते णत्थि इह' बाहिरएसु दीवसमुद्देसु हवंति जे यावन्ने तहप्पगारा" अथ के ते महोरगा; महोरगा अनेकविधाः प्रज्ञप्ताः तद्यथा-सन्त्येकके अङ्गुलमपि अङ्गुलपृथक्त्वका अपि वितस्तिरपि वितस्तिपृथक्त्वका अपि रत्निरपि रत्निपृथक्त्वका अपि, कुक्षिरपि कुक्षिपृथक्त्वका अपि धनुरपि धनुःपृथक्त्वका अपि, गव्यूतमपि गव्यूतपृथक्त्वका अपि योजनमपि योजनपृथक्त्वका अपि, योजनशतमपि योजनशतपृथक्त्वका अपि, ते खलु स्थले जले जाताः जलेऽपि चरन्ति, ते न सन्तीह, बाह्येषु द्वीपसमुद्रेषु भवन्ति, ये चान्ये तथाप्रकाराः, ते एते महोरगा इतिच्छाया । अथ व्याख्या 'से किं तं महोरगा' अथ के ते महोरगाः, उत्तरयति-'महोरगा अणेग विहा पन्नत्ता' महोरगा:-अनेकविधा:-अनेकप्रकारकाः प्रज्ञप्ताः- कथिताः, महान्तश्च ते उरगा इति महोरगाः, विशालकायसाइत्यर्थः, तेषामनेकत्वं दर्शयति-'तं जहा' तद्यथा-'अत्थेगइया अंगुलं पि' अस्त्येकके अंगुलमपि केचन महोरगा इत्थंभूता ये अंगुलमपि अंगुलं यावदपि प्रमाणेन, अत्र 'अपि' शब्देन अंगुलप्रमाणात्-केचिन्यूना अपि भवन्तीति भावः, अंगुलप्रमाणा अपि इत्यर्थः, शरीरा अब महोरग का वर्णन करते हैं-"से कि तं महोरगा" इत्यादि । “से किं तं महो. रगा" हे भदन्त ! महोरग कितने प्रकार के कहे गये हैं ? उत्तर में प्रभु कहते हैं ! “महोरगा जहा पण्णवणाए" हे गौतम ! प्रज्ञापना में महोरगों का भेद द्वारा जैसा-निरूपण किया गया है वैसा ही वह यहां पर भी कर लेना चाहिये । प्रज्ञापना का वह प्रकरण टीका में दिया गया है उसका अर्थ इस प्रकार से है- गौतम ने जब प्रभु से ऐसा पूछा कि हे भदन्त ! महोरग कितने प्रकार के हैं ? तथा-इनका स्वरूप क्या है ? उत्तर-में प्रभु कहते हैं- हे गौतम ! महोरग अनेक प्रकार के हैं, बडे बडे जो सांप हैं उनका नाम महोरग हैं। इनका शरीर बहुत ही विशाल होता हैं । इनमें कितनेक महोरग ऐसे होते हैं जो एक अङ्गुल की अवगाहना वाले होते हैं। यहां वे सूत्रा२ भा२। सोनु वर्णन ४२ छे. तेमां गौतमस्थाभी पूछे छे है-“से किं तं महोरगा" अन् महा२॥ सपना सा हो छ १ मा प्रश्न उत्तरमा प्रभु गौतमस्वामीने ४ छ है—"महोरगा जहा पण्णवणाए" गौतम! प्रज्ञापना सूत्रमा મહારગેના ભેદ બતાવતાં જે પ્રમાણેનું નિરૂપણ કરેલ છે. એ પ્રમાણે તે સઘળું નિરૂપણ અહિયાં સમજી લેવું, પ્રજ્ઞાપના સૂત્રનું તે પ્રકરણ ટીકામાં આપવામાં આવેલ છે. તેને અર્થ આ પ્રમાણે છે –ગૌતમસ્વામી એ જયારે પ્રભુને એવું પૂછયું કે હે ભગવન મહોર કેટલા પ્રકારના છે ? તથા તેનું શું સ્વરૂપ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે હે ગૌતમ ! મહારગે અનેક પ્રકારના હોય છે. મોટામાં મોટા જે સર્પો હોય છે, તેને મહેર કહેવાય છે. તેઓના શરીરે ઘણું જ વિશાળ હોય છે. તે પૈકી કેટલાક મહેર એવા હોય જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy