SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २४२ जीवाभिगमसूत्रे सणप्फया, से किं तं एगखुरा एगखुरा अणेगविहा पन्नत्ता, तं जहा-अस्सा अस्सतरा घोडगा गद्दमा गोरक्खरा कंदलगा सिरिकंदलगा आवत्तगा जे यावन्ने तहप्पगारा से तं एगखुरा। से किं तं दुखुरा दुखुरा अणेगविहा पन्नत्ता तं जहा उट्टा गोणा गवया रोज्झा, पसया महिसा मिया संवरा वराहा अया एलगरुरूसरभचमरकुरंगगोकण्णमाइ, जे यावन्ने तहप्पगारा सेतं दुखुरा । से किं तं गंडीपया, गंडीपया अणेगविहा पन्नत्ता तं जहा हत्थी हस्थिपूयणया, मंकुणहत्थी खग्गी गंडा जे यावन्ने तहप्पगारा, ‘से तंगंडीपया।' से किं तं सणफया सणप्फया अणेगविहा पन्नत्ता, तं जहा, सीहा वग्धा दीविया अच्छा तरच्छा परस्सरा सियाला विडाला सुणगा कोलसुणगा कोकंतिया ससगा चित्तगा चिल्ललगा जे यावन्ने तहप्पगारा, से तं सणफया एकखुरा द्विखुरा गण्डीपदाः सनखपदाः । अथ के ते एकखुराः, एकखुरा अनेकविधाः प्रज्ञप्तास्तद्यथा-अश्वा अश्वतरा धोटकाः गर्दभाः गोरक्षराः कन्दलकाः श्रीकन्दलका आवर्तकाः, ये चान्ये तथाप्रकाराः, ते एते एकखुराः । अथ के ते द्विखुराः, द्विखुरा अनेकविधाः प्रज्ञप्तास्तद्यथा-उष्ट्रा गोणा गवया वराहाः अजैलकरु रुशरभचमरकुरङ्गगोकर्णादयः ये चान्ये तथाप्रकाराः ते एते द्विखुराः। अथ के ते गण्डीपदाः, गण्डीपदा अनेकविधाः प्रज्ञप्तास्तद्यथा-हस्तिनो हस्तिपूतनकाः मत्कुणहस्तिनः खङ्गिनः गंडा (गेंडा ) ये चान्ये तथाप्रकाराः, ते एते गण्डीपदाः । अथ के ते सनखपदाः, सनखपदा अनेकविधाः प्रज्ञप्ताः तद्यथा सिंहाः व्याघ्राः द्वीपिका अच्छास्तरक्षाः परासराः शगालाः बिडाला शुनकाः, कोलशुनकाः कोकन्तिकाः शशकाः चित्रकाः चिल्ललकाः, ये चान्ये तथाप्रकाराः, ते एते सनखपदाः, इतिच्छाया ॥ तत्र प्रतिपदमेक एव खुरो येषां ते एकखुरा अश्वादयो ज्ञातव्याः, एतेषामेकखुरत्वात् । प्रतिपदं द्वौ खुरौ येषां ते द्विखुराः यथाउष्ट्र-गो-गवय--महिषादयः. एतेषां प्रत्येकपदं द्वौ द्वौ खुरौ भवतः गण्डीव--सुवर्णकारस्योपकरण जिनके एक खुर होते हैं वे एक खुरवाले जानवर अश्व आदि होते हैं। जिनके दो खुर होते हैं वे द्विखुरवाले जावनर ऊँट, गाय, रोझ महिष आदि हैं । जिनके पैर गंडी-सुवर्णकार के एरण जैसा-गोल आकार वाले होते हैं वे गण्डीपद जानवर हस्ति आदि हैं। जिनके लम्बे २ तीक्ष्ण થયેલ છે. તેથી પ્રજ્ઞાપના સૂત્રના પહેલા પદમાં ચતુષ્પદ સ્થલચર જી ના ભેદે જેરીતે વર્ણવવામાં આવેલા છે. એ જ પ્રમાણે તે બધા ભેદે અહિયાં સમજી લેવા. આ પ્રજ્ઞાપના સૂત્રનું પ્રકરણ સંસ્કૃત ટીકામાં આપવામાં આવેલ છે. તેનો અર્થ આ પ્રમાણે છે.તેઓમાં જેને એક ખરી હોય છે, તેઓ એક ખરીવાળા જાનવર કહેવાય છે. જેમ કે ઘોડા વિગેરે એક ખરીવાળા હોય છે. જેઓને બે ખરી હોય છે. તે બે ખરી વાળા જાનવર કહેવાય छ. २भय, लेस, , विगेरे. माना ५१ –मेरो सोनी नी २५ જેવા ગોળ આકારના હોય છે, તેઓ ગંડીપદ જાનવર કહેવાય છે. જેમ કે હાથી વિગેરે જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy