SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति०१ संमूच्छिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिकनिरूपणम् २३९ प्रत्येकशरीरिणोऽसंख्याताः प्रज्ञप्ताः हे श्रमण ! हे आयुष्मन् ! 'से तं जलचरसमुच्छिमपंचिदियतिरिक्खा' ते एते जलचरसंमूछिमपञ्चेन्द्रियतिर्यग्योनिकाः, भेदप्रभेदाभ्यां द्वारैश्च यथायथं निरूपिताः ॥ सु० २१ ॥ संमूछिमजलचरपञ्चेन्द्रियतिर्यग्योनिकाः कथिताः सम्प्रति समूच्छिमस्थलचरपञ्चेन्द्रियतिर्यग्योनिकान् प्रदर्शयितुमाह - 'से कि तं' इत्यादि । मूलम्-‘से किंतं थलयरसमुच्छिमपंचिंदियतिरिक्खजोणिया, थलयरसंमुच्छिम पंचिंदियतिरिक्खजोणिया दुविहा पन्नत्ता तं जहा-चउप्पयथलयरसमुच्छिमपंचिंदियतिरिक्खजोणिया, परिसप्पथलयरसमुच्छिम पंचिंदियतिरिक्खजोणिया । से किं तं थलयरचउप्पयसमुच्छिमपंचिंदियतिरिक्खजाणिया ? थलयरचउप्पयसमुच्छिमपंचिंदियतिरिक्खजाणिया चउव्विहा पन्नत्ता, तं जहा एगखुरा दुखुरा गंडीपया सणफया जाव जे यावन्ने तहप्पगारा, ते समासओ दुविहा पन्नत्ता तं जहा-पज्जता य अपज्जत्ता य । तओ सरीरगा ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं गाउयपुहुत्तं । ठिई जहन्नेणं अंतोमुहुत्तं उक्कोसेणं चउरासीतिवाससहस्साई, सेसं जहा जलयराणं जाव चउगइया दुआगइया परित्ता असंखेज्जा पन्नत्ता सेत्तं थलयरचउप्पयसमुच्छिमपंचिंदियतिरिक्खजोणिया' ॥ सू० २२ ॥ खेज्जा पन्नत्ता' यहां प्रत्येक शरीरी असंख्यात कहे गये हैं। हे श्रमण ! आयुष्मन् ! “से तं जलयरसंभुच्छिमपंचिंदियतिरिक्खा" इस प्रकार से ये जलचर संमूच्छिमपञ्चेन्द्रियतिर्यग्योनिक जीव भेद प्रभेद सहित शरीरादि द्वारोंको लेकर निरूपित किये गये हैं ॥ सू० २१॥ 'परिता असंखेज्जा पण्ण ता' मडिया प्रत्ये शरीरी-मसभ्यात हा छ. श्रमा मायुभन् 'से तं जलयरसमुच्छिमपंचिंदियतिरिक्खा' या प्रमाणे 24 सय२ सभूરિઝમ પંચેન્દ્રિય તિર્યોનિક જીવના ભેદ પ્રભેદ સાથે શરીરાદિ દ્વારોનું નિરૂપણ કર્યું છે. સૂ૦ ૨૧ જીવાભિગમસૂત્રા
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy