SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २२२ जीवाभिगमसूत्रे सप्तदशमुपयोगद्वारमाह-दुविहे उवजोगे' नारकजीवानां द्विविध उपयोगो भवति, तद्यथासाकारोपयोगः अनाकारोपयोगश्चेत्युपयोगद्वारम् ॥ अष्टादशमाहारद्वारमाह--'छद्दिसिं आहारो' नारकजीवानां पदिशि आहारो भवति, लोकमध्ये नारकजीवानामवस्थानेन लोकनिष्कुटरूपप्रतिबन्धकाभावात् षड्दिाभ्यः आगतान् पुद्गलानाहरन्ति नारका इति । 'ओसन्न कारणं पडुच्च' ओसन्न' इति प्रायोऽथें देशीशब्दस्तेन प्रायेण-सामान्येन कारणं प्रतीत्य--आश्रित्य 'वण्णओ कालाई जाव आहारमाहारेंति' वर्णतः कालानि यावदाहारमाहरन्ति अत्र यावत्पदेन प्रज्ञापनासूत्रस्याष्टादशाहारपदप्रथमोद्देशकपाठो ग्राह्यः, स चेत्थम्-'नीलाई' गंधओ दुब्भिगंधाइं, 'रसओ तित्तकडुयाई' फासओ कक्खडगुरुयसीयलुक्खाई, तेसिं पोराणे वण्णगुणे गंधगुणे रसगुणे फासगुणे विपरिणामइत्ता परिपीलइत्ता परिविद्धंसइत्ता अण्णे अपुच्च वण्णगुणे गंधगुणे रसगुणे फासगुणे उप्पाइत्ता आयसरीरखेत्तोगाढे पोग्गले सव्वपणया' इति संग्राह्याम् । अयं भावः-नारकाः सामान्येन कारणमाश्रित्य वर्णतः वर्णमा. सत्रहवाँ उपयोग द्वार--"दुविहे उवजोगे' नारक जीवो के दो प्रकार का उपयोग होता है साकार उपयोग और अनाकार उपयोग । उपयोगद्वार समाप्त । अठारहवां आहारद्वार-'छद्दिसिं आहारों' नारक जीवों का आहार छह दिशाओं में से आगत पुद्गल द्रव्यों का होता है क्योंकि नारकजीवों का अवस्थान लोक के मध्य में होता है इससे लोकनिष्कुटरूप प्रतिबन्धक का अभाव रहता हैं-अतः वे छह दिशाओं से आगत पुद्गलों का आहार करते हैं । "ओसन्नं कारणं पडुच्च" प्रायः कारण को आश्रित करके वे 'वण्णओ कालाइं जाव आहारमाहारेंति' वर्ण से काले वर्णवाले पुद्गलों का आहार करते हैं यहां यावत् शब्द से यहाँ प्रज्ञापना के अठाइसवां आहार पदके पहले उद्देश का पाठ ग्रहण करना चाहिये जो टीका में दिया गया है उसका अर्थ-नारकजीव वर्ण से सत्तमु ७५ ।२–'दुविहे उवजोगे' ना२४ ७वाने सा.२ ७५॥ भने सनाકાર ઉપગ આ બે પ્રકારનો ઉપયોગ હોય છે. ઉપયોગદ્વાર સમાપ્ત. मला माहारा२-"छदिसिं आहारो" ना२४ वानी माहा२ छायामाथी આવેલા પુદ્ગલ દ્રવ્યોને હોય છે. કેમકે નારક જીવોનું અવસ્થાન-રહેઠાણ લોકની મધ્યમાં હોય છે. તેથી લેક નિષ્ફટરૂપ પ્રતિબંધકનો અભાવ રહે છે. તેથી તેઓ છ દિશાઓમાંથી मावदा पुस । माहा२ ४३ छे. 'ओसन्नं कारणं पडुच्च' प्राय: ४२६५ न माश्रय उशने तमो 'वण्णओ कालाई जाव आहारमाहारेति' व था मा पुगता ને આહાર કરે છે. અહિયાં યાવતું શબ્દથી પ્રજ્ઞાપના સૂત્રના અઠયાવીસમાં આહાર પદના પહેલા ઉદેશાને પાઠ ગ્રહણ કરે જઈ એ. કે જે પાઠ ટીકામાં આપવામાં આવેલ છે. તેને અર્થ–નારક જીવ વર્ણથી કાળા અને નીલ વર્ણ એમ બે વર્ણવાળા આહારપુગલે જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy