SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्रति० १ पञ्चेन्द्रियजीवनिरूपणम् २१७ सप्तमं लेश्याद्वारमाह-'तिन्नि लेस्साओ' नारकजीवानां तिस्रो लेश्याः कृष्णनीलकापोताख्या भवन्तीति । तत्र आद्ययोर्द्वयोः रत्नप्रभाशर्कराप्रभापृथिव्योः कापोतलेश्या भवति, तृतीयायां नारकपृथिव्यां केषुचिन्नरकावासेषु कापोतलेश्या भवति केषुचिन्नरकावासेषु नीललेश्येति कापोतनीलेतिलेश्याद्वयं भवति, चतुर्थ्या नारकपृथिव्यां नीललेश्या भवति, पञ्चम्यां नारकपृथिव्यां केषुचिन्नरकावासेषु नीललेश्या भवति, केषुचिन्नरकावासेषु कृष्णलेश्येति नीलकृष्णेति लेण्याद्वयं भवति । षष्ठयां नारकपृथिव्यां तमाभिधानायां कृष्णलेश्या भवति । सप्तम्यां नारकपृथिव्यां तु परमकृष्णलेश्या भवतीति तदुक्तं व्याख्याप्रज्ञप्तौ --- 'काउय दोसु तइयाए मीसिया नीलिया चउत्थीए । पंचमियाए मीसा कण्हा तत्तो परमकण्हा' ॥१॥ इति । छाया-कापोती च द्वयोः तृतीयस्यां मिश्रा नीला च चतुर्थ्याम् । पञ्चम्यां मिश्राः कृष्णाः ततः परमकृष्णा इतिच्छाया इति सप्तमं लेश्याद्वारम् । सातवां लेश्या द्वार-'तिन्नि लेस्साओ' नारक जीवों के कृष्ण, नील और कापोत ये तीन लेश्याएँ होती हैं। इनमें आदि की जो रत्नप्रभा और शर्कराप्रभा पृथिवी हैं वहां कापोत लेश्या होती है । तीसरी नारक पृथिवी में कितनेकनरकावासों में कापोत लेश्या होती है और कितनेक नरकावासों में नीललेश्या होती है। चतुर्थ नारक पृथिवी में नील लेश्या होती है । पांचवी पृथिवी में कितनेक नरकावासो में नीललेश्या होती है, और कितनेक नरकावासों में कृष्णलेश्या होती है। छठी नारक पृथिवी तमा नाम की उस में कृष्ण लेश्या होती है और सातवीं नारक पृथिवी में परम कृष्णलेश्या होती है व्याख्याप्रज्ञप्ति में कहा है -- 'काउय दोसु तइयाए मीसिया नीलिया चउत्थीए' इत्यादि । लेश्याद्वार समाप्त । सात वेश्याहार-"तिन्नि लेस्साओ" ना२४७वान , नीस भने पोत मा ત્રણ જ લેશ્યાઓ હોય છે. તેમાં આદિની જે રત્નપ્રભા અને શકરપ્રભા પૃથિવીયે છે, ત્યાં કાપોતલેશ્યા હોય છે ત્રીજી નારક પૃથ્વીમાં કેટલાક નારકાવાસમાં કાપોતલેશ્યા હોય છે. અને કેટલાકમાં નીલલેશ્યા હોય છે. જેથી નારક પૃથ્વીમાં નીલલેશ્યા હોય છે. પાંચમી પૃથ્વીમાં કેટલાક નરકાવાસોમાં નીલલેશ્યા હોય છે. અને કેટલાક નારકાવાસમાંકૃષ્ણલેશ્યા હોય છે. છઠ્ઠી તમા નામની નારકપૃથ્વીમાં કૃષ્ણ લેશ્યા હોય છે અને સાતમી નારક પૃથ્વીમાં પરમ કૃષ્ણ લેશ્યા હોય છે. _व्याध्याप्रज्ञप्तिमा ४युं छे -"काउय वोसु तइआए मीसिया नीलिया" चउत्थीए'' छत्या. __ 'वेश्यावार समाप्त २८ જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy