SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २१० जीवाभिगमसूत्रे प्रमाणा सा चोपपातकाले ज्ञातव्या तथा प्रयत्नभावात् , 'उक्कोसेणं पंचधणुसयाई' उत्कपेण सा शरीरावगाहना पञ्चधनुःशतानि । इदञ्चोत्कर्षतः प्रमाणं सप्तमपृथिवीमधिकृत्य ज्ञातव्यम् , प्रतिपृथिव्युत्कृष्टाऽवगाहना प्रमाणं त्वेवं ज्ञातव्यम् (१) प्रथमपृथिव्यां षडङ्गुलाधिकानि पादोनाष्टधषि (२) द्वितीयपृथिव्यां सार्द्धपञ्चदशधनूंषि । (३) तृतीयस्यां सपादैकत्रिंशद्धनूंषि । (४) चतुर्थ्या सार्द्ध द्वाषष्टिः धनूंषि । (५) पञ्चम्यां सपादशतधनूंषि । (६) षष्ठयां सार्द्ध द्विशतधनूंषि । (७) सप्तम्यां पञ्चधनुःशतानीति सूत्रे प्रोक्तमेव । नैयिकाणां भवधारणीयशरीरस्योत्कृष्टावगाहनाकोष्टकमिदम्पृथिवीसंख्या । १ २ ३ ४ ५ ६ । धनु.प्रमाणम् ॥६अं. १५॥१२अं. | ३१। । ६२॥ | १२५ | २५० | ५०० 'तत्थ णं जा सा उत्तरवेउब्धिया सा जहन्नेण अंगुलस्स संखेज्जइभाग' तत्र द्वयोरवगाहनयोर्मध्ये या सा उत्तरवैक्रयिकी द्वितीयावगाहना सा जघन्येनाङ्गुलस्य संख्येयभागप्रमाणा होती है । और "उक्कोसेणं पंच धणुसयाई" उत्कृष्ट से पांच सौ धनुष प्रमाण होती है । जघन्य अवगाहना उपपातकाल में होती है । और उत्कृष्ट अवगाहना सप्तम पृथिवी में होती है। हरएक पृथिवीगत नैरयिक जीवों की भवधारणीय शरीर की उत्कृष्ट अवगाहना का प्रमाण इस प्रकार है-प्रथमपृथिवी में नैरयिकों की उत्कृष्ट अवगाहना पौने आठ धनुष और छह अंगुल की होती है ।१। दूसरी पृथिवी में साढा पन्द्रह धनुष और बारह अंगुल की होती है २, तीसरी पृथिवी में सवाइकतीस धनुष की होती है ३, चौथी पृथिवी में साडाबासठ धनुष की होती है ४, पांचवीं पृथिवी में सवासौ धनुष की होती है ५, छठी पृथिवी में ढाई सौ धनुष की होती हैं ६, और सातवीं पृथिवी में पांचसौ धनुष की होती है जो सूत्र में ही कही गई ७, "तत्थ णं जा सा उत्तरवेउचिया सा जहन्नेणं अंगुलस्स संखेज्जइभागं" पाणी डाय छे. अने “उक्कोसेणं पंच धणुसयाई” उत्कृष्टथी पांयसेधनुष प्रमाणुवाणी હોય છે. જઘન્ય અવગાહના ઉપપાત કાળમાં હોય છે. અને ઉત્કૃષ્ટ અવગાહના સાતમી પૃથ્વીમાં હોય છે. દરેક પૃથ્વીમાં રહેલ નિરયિક જીવની ભવધારણીય શરીરની ઉત્કૃષ્ટ અવગાહનાનું પ્રમાણ આ પ્રમાણે છે.—પ્રથમ પૃથ્વીમાં નરયિકની ઉત્કૃષ્ટ અવગાહના પણ આઠ ધનષ અને છ આંગળની હોય છે. આ બીજી પુથ્વીમાં સાડા પંદર ધનષ અને બાર આગળની હોય છે. ત્રીજી પ્રથ્વીમાં સવા એકત્રીસ ધનુષની હોય છે. ૩ ચોથી પૃથ્વીમાં સાડા બાસઠ ધનુષની હોય છે. 18ા પાંચમી પૃથ્વીમાં સવાસો ધનુષની હોય છે, ૫, છઠ્ઠી પૃથ્વીમાં અઢીસે ધનુષની હોય છે. ૬ા અને સાતમી પૃથવીમાં પાંચસો ધનુષની डोय छे. ३२ सूत्रमा ४डी छे. “तत्थ णं जा सा उत्तरवे उव्विया सा जहण्णेणं अंगुलस्स संखेज्जइभार्ग" उत्तरवैत्रियी शरीरावगाहना धन्यथी मन सन्या જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy