SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १७४ जीवाभिगमसूत्रे उपसंहरन्नाह–'से तं' इत्यादि, ‘से तं' सुहुमतेउक्काइया' ते एते सूक्ष्मतेजस्कायिका निरूपिता इति भावः ।। सूक्ष्मतेजस्कायिकान्निरूप्य बादरतेजस्कायिकान् निरूपयितुं प्रश्नयन् आह-से किं तं' इत्यादि, से किं तं बायरतेउक्काइया' अथ के ते बादरतेजस्कायिका इति प्रश्नः, उत्तरयति-'बायरतेउक्काइया अणेगविहा पण्णत्ता' बादरतेजस्कायिका अनेकविधाः-अनेकप्रकारकाः प्रज्ञप्ताःकथिताः, अनेकविधत्वमेव दर्शयति 'तं जहा' इत्यादिना, 'तं जहा' तद्यथा-'इंगाले जालेमुम्मुरे जाव सूरकत मणिनिस्सिते' इंगाल: (अङ्गारो वा) ज्वाला मुर्मुरो यावत्सूर्यकान्तमणिनिश्रितः, अत्र यावत्पदेनैतेषां ग्रहणं तथाहि-'इंगाले जाले मुम्मुरे अच्ची अलाए सुद्धागणी उक्का विज्जू असणी निग्याए संघरिससमुद्विए' अङ्गारो ज्वाला मुर्मुरोऽर्चिरलातं शुद्धाग्निरुल्का विद्युदशनिर्निर्घातः सङ्घर्षसमुत्थितः इतिच्छाया । तत्र अङ्गारो विगतधूमजालोऽतिशयेन जाज्वल्यमानः काष्ठादिः सूक्ष्मतेजस्कायिकों का वर्णन करके अब बादरतैजस्कायिकों का वर्णन किया जाता है“से कि तं बायरतेउक्काइया हे भदन्त ! बादरतैजस्कायिकों का क्या स्वरूप हैं और ये कितने प्रकार के हैं ?-उत्तर में प्रभु कहते हैं-"बायरतेउक्काइया अणेगविहा पण्णता" हे गौतम बादरतेजस्कायिक-अनेक प्रकार के कहे गये हैं। "तं जहा" जैसे-"इंगाले, जाले, मुम्मुरे, जाव सूरकंतमणिनिस्सिए" अङ्गार, ज्वाला, मुर्मुरावस्थापन्न अग्नि, यावत् सूर्यकान्तमणि से निर्गत अग्नि यहाँ यावत् पद से इन बादर तेजस्कायिकों का ग्रहण हुआ है "इंगाले जाले, मुम्मुरे, अच्ची अलाए, सुद्धागणी उक्का विज्जू असणी निग्याए संघरिससमुट्टिए" इनमें जो अग्नि धूम से रहित होती हैं और बिलकुल जाज्वल्यमान होती है वही अंगार रूप से कहो गयी है बह्नि की जो शिखा है वह अथवा दीप को जो शिखा प्रमाणे ४थुछे ते प्रमाण सम “से तं सुहुमतेउक्काइया' 241 प्रमाणे मा सपनु કથન સૂક્ષ્મ તેજસ્કાયિકોનું કહ્યું છે. સૂક્ષ્મ તેજસ્કાયિકેનું વર્ણન કરીને આ બાદર તેજસ્કાયિકેનું વર્ણન કરવામાં આવે छ.-"से किं तं बायरतेउक्काइया" महन्त ! आ६२ तयिो । सा माना छ? मा प्रश्न उत्तरमा प्रभु गौतम स्वामीन ४९ 3-"बायरतेउक्काइया अणेगविहा पण्णत्ता" हे गौतम! माह२ तायि ! भने प्रा२ना ह्या छे. "तं जहा" ते ! प्रभार सभा “इंगाले, जाले, मुम्मुरे, जाव सूरकंतमणिनिस्सिए" २५ ॥२, पासा, મુરાવસ્થાવાળા અગ્નિ યાવત સૂર્યકાન્ત મણિમાંથી નીકળેલ આગ્નિ અહિયાં યાવતુ પદથી मा नीचे वामां आवेदमा२ ते४४यि। अहा ४२॥या छ, “इंगाले जाले, मुम्मुरे, अच्ची, अलाए. सुद्धागणी, उक्का, विज्जू , असणी, निग्याए, संघरिससमुट्टिए," આમાં ધુમાડા વિનાની જે અગ્નિ હોય છે, અને એકદમ તેજસ્વી હોય છે તેને અંગાર રૂપથી કહી છે. અગ્નિની જે શિખા છે, તે અથવા દિવાની જે શિખા છે, તે જવાલા કહે. જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy