SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ १७० जीवाभिगमसूत्रे छाया - अथ के ते त्रसाः, त्रसास्त्रिविधाः प्रज्ञप्ताः तद्यथा - तेजस्कायिकाः वायुकायिका औदारिका साः प्राणाः । अथ के ते तेजस्कायिकाः तेजस्कायिकाः द्विविधाः प्रज्ञप्ताः, तद्यथा - सूक्ष्मतेजस्कायिकाश्च बादरतेजस्कायिकाश्च । अथ के ते सूक्ष्मतेजस्कायिकाः १ सूक्ष्मतेस्कायिका यथासूक्ष्मपृथिवीकायिकाः । नवरं शरीराणि सूचोकलापसंस्थितानि । एकगतिका द्वयागतिकाः परीता असंख्येयाः प्रज्ञप्ताः, शेषं तदेव । ते एते सूक्ष्मतेजस्कायिकाः । अथ के ते बादरतेजस्कायिकाः, बादरतेजस्कायिकाः अनेकविधाः प्रज्ञप्ताः, तद्यथा - अङ्गारो ज्वाला मुर्मुरो यावत् सूर्यकान्तमणिनिश्रितः ये चान्ये तथाप्रकारास्ते समासतो द्विविधाः प्रज्ञप्ताः तद्यथा- पर्याप्तकाश्चापर्याप्तकाश्च । तेषां खलु भदन्त ! जीवानां कति शरीराणि प्रज्ञप्तानि ? गौतम ! त्रीणि शरीराणि प्रज्ञप्तानि तद्यथा - औदारिकं तैजसं कार्मणम् शेषं तदेव | शरीराणि सूचोकलापसंस्थितानि, तिस्रो लेश्याः । स्थितिः जघन्येनान्तर्मुहूर्तम् उत्कर्षेण त्रीणि रात्रिदिवानि तिर्यङ्मनुष्येभ्य उपपातः, शेषं तदेव एकगतिका द्वयागतिकाः परीता असंख्येयाः प्रज्ञप्ताः । ते एते तेजस्कायिकाः ॥ सू० १६ ॥ टीका- 'से किं तं तसा' अथ के ते त्रसाः सन्ति - अभिसन्धिपूर्वकं वा ऊर्ध्वमषस्तिर्यग्वा चलन्तीति त्रसा:- त्रसनामकर्मोदयवर्त्तिनो जीवास्ते कियन्त इति प्रश्नः, उत्तरयति - 'तसा तिविहा पन्नत्ता' त्रसा:- त्रसनामकर्मोदयवर्त्तिनो जीवास्त्रिविधाः त्रिप्रकारकाः प्रज्ञप्ताः - कथिताः । त्रैविध्यमेव दर्शयति- 'तं जहा' इत्यादि, 'तं जहा ' तद्यथा - ' - 'उक्काइया वाउक्काइया ओराला तसा, तेजस्कायिका: वायुकायिकाः, उदाराः - औदारिका साः प्राणा, तेज:- अग्निरेव पृथिवी अपू और वनस्पतिकायिक रूप स्थावरों का निरूपण करके अब त्रस जीवों का कथन करने के लिये गौतम ने प्रभु से ऐसा पूछा हैं 'से किं तं तसा - इत्यादि । टीकार्थ :- "से किं तं तसा" हे भदन्त ! वे त्रस जीव कितने प्रकार के हैं तथा त्रस जीव किन्हें कहते हैं ? उत्तर में प्रभु कहते हैं- जो अवनी इच्छा के अनुसार अथवा विना इच्छाके ऊर्ध्व अधः तिर्यक् चलते हैं वे त्रस हैं ऐसे ये त्रस जोव "तिविहा पन्नत्ता" तीन प्रकार के कहे गये हैं । 'तं जहा' जैसे 'तेउक्काइया, वाउक्काइया ओराला तसा पाणा' तेजस्कायिक, वायुकायिक और औदारिक त्रस प्राणी जिन जीवों પૃથ્વી, અસ્ અને વનસ્પતિકાયિક રૂપ સ્થાવરનું નિરૂપણ કરીને હવે ત્રસજીવાનુ કથન रवा भोटे गौतम स्वामी प्रभुने खेवु छे छे ! - "से किं तं तसा" इत्याहि. अर्थ – " से किं तं तसा" हे भगवन् सलवा डेंटला प्रारना કહ્યા છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે—જેએ પેાતાની ઇચ્છા વિના જ ઉર્ધ્વ-ઉપર અધઃ-નીચે भने तिर्यगू- वां। याते छे, ते त्रसलवा उवाय छे, यावा या सलवो “तिविहा" पण्णत्ता" त्र प्रअरना वामां आव्या छे. "तं जहा" ते या प्रमाणे छे. "ते उक्काइया, वाजककाइया, ओराला तसा पाणा" ते स्थायि, वायुायिक, भने मोहारि त्रस आली. જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy