SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टोका प्रति० १ अप्कायिकानां शरीरादिद्वारनिरूपणम् १४१ कथितानीति शरीरद्वारे प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'तओ सरीरा पन्नता' त्रीणि शरीराणि सूक्ष्मा कायिकानां जीवानां प्रज्ञप्तानि कथितानि, त्रैविध्यमेव दर्शयति-'तं जहा' इत्यादि, 'तं जहा' तद्यथा-'ओरालिए तेयए कम्मए' औदारिकं तैजसं कामणं चेति त्रिप्रकारकं शरीरं सूक्ष्मा कायिकानां भवतीति । 'जहेव सुहमपुढवीकाइयाणं' यथैव सूक्ष्मपृथिवीकायिकजीवानामवगाहनादिद्वाराणि कथितानि तथैव सूक्ष्माप्कायिकानामपि तानि द्वाराणि तेनैव रूपेण वक्तव्यानीति । सूक्ष्मपृथिवीकायिकापेक्षया यद्वैलक्षण्यं सूक्ष्माप्कायिकानां तदर्शयति-'नवरं' इत्यादिना, 'नवरं थियुगसंठिया पन्नत्ता' नवरं स्तिवुकसंस्थिताः-बुबुदसंस्थानसंस्थिताः-सूक्ष्माप्कायिकाः-सूक्ष्मपृथिवीकायिकानां मसूरचन्द्रसंस्थानं कथितमेतस्य सूक्ष्माप्कायिकस्य स्तिबुकसंस्थानमेतावानेवोभयो भेदः, 'सेसं तं चेव जाव दुगइया दुआगइया परिता असंखेज्जा पण्णत्ता' 'सेसं तं चेव' शेषम्-एतदन्यत् शरीरावगाहना संहननकषाय संज्ञालेश्येन्द्रियसमुद्धात संज्ञिवेदपर्याप्तिदृष्टिदर्शनज्ञानयोगोपयोगाहारोपपातस्थितिहैं ? उत्तर में प्रभु कहते हैं-'गोयमा ? तो सरीरा पन्नत्ता' हे गौतम ! सूक्ष्म अप्कायिक जीवों के तीन शरीर कहे गये हैं-'तं जहा'-जैसे-'ओरालिए, तेयए, कम्मए' औदारिक तैजस और कार्मण 'जहेव मुहमपुढवीकाइयाणं' सूक्ष्मपृथिवोकायिकजीवो के जैसेअवगाहनादिद्वार कहे जा चुके है वैसे ही वे सूक्ष्म अप्कायिकजीवों के भी कहलेना चाहिये, "नवरं थिबुगसंठिया पन्नत्ता' परन्तु उनकी अपेक्षा इनके संस्थान में अन्तर है वह इस प्रकार से है कि सूक्ष्म पृथिवीकायिकों का संस्थान मसूर और चन्द्र के जैसा गोल कहा गया है परन्तु इस सूक्ष्म अप्कायिकों का संस्थान-स्तिवुक-बुबुद-के जैसा कहा गया है। बाकी का और सब अवगाहना २, संहनन ३, कषाय ५, सञ्ज्ञा ६, लेश्या ७, इन्द्रिय ८, समुद्घात ९, संज्ञी १०, वेद ११, पर्याप्ति १२, दृष्टि १३, दर्शन १४, ज्ञान १५, योग सूक्ष्म पर्यात अन सूक्ष्म अपर्यास "तेसिं णं भंते ! कइ सरीरा पन्नत्ता" सन् सूक्ष्म मायिवाने का शरी। इदा छ १ मा प्रश्नना उत्तरमा प्रभु ४ छ -गोयमा ! तओ सरीरा पन्नत्ता" 3 गौतम ! सूक्ष्म मयि वान र शरी। डदा छे. ___ "तं जहा" ॥ प्रभा छे.म-'ओरालिए, तेयए कम्मए" मोहा२ि४ तेस भने आम “जहेव सुहमपुढवीकाइयाणं" सूक्ष्मपृथ्वीयि वान मानावरे પ્રમાણે કહેવામાં આવ્યા છે. એ જ પ્રમાણેના અવગાહનાદિ અપઠાયિક જીવના પણ સમજવા. 'नवरं थियुगसंठिया पन्नत्ता" ५२'तु तमना ४२di A1 2A५४यि सवाना संस्थानद्वारमा અંતર પડે છે. તે આ પ્રમાણે છે. સૂક્ષ્મપૃથ્વીકાયિકનું સંસ્થાન મસૂર અને ચંદ્રના જેવું ગેળ કહેલ છે. પરંતુ આ સૂમ અપૂકાયિકોનું સંસ્થાન-તિબુક-બુદ્ર બુદ એટલે કે પાણીના પરપોટા જેવું કહેલ છે. બાકીના અવગાહના વિગેરે એટલે કે અવગાહના ૧, સંહનન ૨, કષાય ૩, સંજ્ઞા ૪, વૈશ્યા ૫, ઈન્દ્રિય ૬, સમુદત છ, સંજ્ઞી ૮, વેદ ૯ પર્યાપ્તિ ૧૦, દષ્ટિ ૧૧, દર્શન ૧૨, જ્ઞાન ૧૩, ચોગ ૧૪, ઉપગ ૧૫, આહાર ૧૬, ઉપપાત ૧૭, સ્થિતિ જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy