SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे ११० हे गौतम ! 'अणूईपि आहारेंति बायराईपि आहारेंति' अग्नि - स्तोकान्यपि आहरन्ति अथवा - बादराणि - प्रभूतदेशोपचितान्यपि आहरन्ति, इहाणुत्ववादरत्वकथनं तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशस्तोकबाहुल्यापेक्षयेति ज्ञातव्यमिति भावः । ' ताई भंते! किं उड़ढ आहारेंति अहे आहारेंति तिरियं आहारेंति' यानि भदन्त ! अणून्यपि आहरन्ति बादराण्यपि आहरन्ति तानि भदन्त ! किमूर्ध्वम् - ऊर्ध्वप्रदेशस्थितानि आहरन्ति अथवा - अधः - अधःप्रदेशस्थितानि आहरन्तीति- अथवा तिर्यग् प्रदेशस्थितानि आहरन्ति, अत्रोर्व्वाधस्तिर्यक्त्वं यावति क्षेत्रे सूक्ष्मपृथिवी - कायिकोऽवगाढस्तावत्येव क्षेत्रे तदपेक्षया ऊर्ध्वाधस्तिर्यक्त्वं ज्ञातव्यमिति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'उड़पि आहारेंति अहेवि आहारेंति, तिरियंपि उत्तर में प्रभु कहते हैं- " गोयमा ! अणूईपि आहारेंति बायराईपि आहारेंति" हे गौतम ! थोड़े रूप में भी वे द्रव्य उनके द्वारा गृहीत होते हैं और प्रभूत प्रदेशोपचित द्रव्य भी उनके द्वारा गृहीत होते हैं । यहां जो अणुत्व और बादरत्व का जो कथन किया गया है। वह उन्हीं आहार योग्य स्कन्धों के प्रदेशों की स्तोकता और बाहुल्यता की अपेक्षा से कहागया है ऐसा जानना चाहिये "ताईं किं उड़ढ आहारेंति अहे आहारेंति तिरियं आहारेंति" हे भदन्त ! अणुरूप में और बादर रूपमें जिन द्रव्यों को वे आहार के रूप में ग्रहण करते हैं वे क्या ऊर्ध्व प्रदेश में स्थित होते हैं ? या अधः प्रदेश में स्थित होते हैं ? या तिर्यक् प्रदेश में स्थित होते हैं ? यहां ऊर्ध्वाधस्तिर्यक्ता जितने क्षेत्र में सूक्ष्मपृथिवीकायिक अवगाढ हैं उतने ही क्षेत्र में उस अपेक्षा से जाननी चाहिये । इस प्रश्न के उत्तर में प्रभु कहते हैं - " गोयमा उडूढंपि आहारेंति अहे वि आहारेंति तिरियंपि आहारेंति" हे गौतम ! અણુ રૂપે-થાડા જ પ્રમાણમાં તેમના દ્વારા આહાર રૂપે ગ્રહણ કરાય છે ? કે માદર રૂપે– અધિક પ્રમાણમાં-તેમના દ્વારા આહાર રૂપે ગ્રહણ કરાય છે ? મહાવીર પ્રભુના ઉત્તર" गोयमा ! अणूई पि आहारेंति, बायराई पि आहारे ति" हे गौतम! ते द्रव्येो तेभना દ્વારા અલ્પ પ્રમાણમાં પણ ગ્રહણ કરાય છે અને પ્રભૂત પ્રદેશેાપચિત દ્રબ્યા પણ તેમના द्वारा श्रडुश उराय छे. अहीं के आलुत्व (अस्यत्व ) अने माहरत्व (अधित्व) नु म्थन ४२વામાં આવ્યુ છે તે એજ આહાર ચોગ્ય સ્કન્ધાના પ્રદેશેાની અલ્પતા અને બહુતાની અપે ક્ષાએ કરવામાં આવ્યું છે; એમ સમજવું જોઇ એ. गौतम स्वामीनो प्रश्न - ताई किं उड़ढं आहारेति, अहे आहारे ति, तिरियं आहाત્તિ” હે ભદન્ત ! અહપ રૂપે અથવા અધિક રૂપે જે દ્રવ્યાના તેએ આહાર કરે છે, તે દ્રવ્યા ઊર્ધ્વ પ્રદેશમાં રહેલાં હોય છે ? કે અધઃ પ્રદેશમાં રહેલાં હોય છે ? કે તિક્ પ્રદેશમાં રહેલાં હાય છે ? અહી જેટલાં ક્ષેત્રમાં સૂક્ષ્મ પૃથ્વીકાયિકા અવગાઢ છે, એટલા જ ક્ષેત્રમાં એ અપેક્ષાએ ઊર્ધ્વ અધઃ અને તિર્યકતા સમજવી જોઈ એ. गौतम स्वामीना प्रश्ननो उत्तर भायता महावीर अनु छे - गोयमा ! उइढपि જીવાભિગમસૂત્ર
SR No.006343
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages656
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_jivajivabhigam
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy