________________
राजप्रश्नीयसूत्रे
व्यवहाराः=राजकृतन्यायाश्च भवन्ति, तानि सर्वाणि जितशत्रुणा नृपेण सार्द्ध स्वयमेव प्रत्युत्प्रेक्षमाणो = निरीक्षमाणो विहर = तिष्ठ इति कृत्वा = इत्युक्त्वा स चित्रसारथिस्तेन विसर्जितः || सू० १०४ ॥
मूलम् - तणं से चित्ते सारही पएसिणा रण्णा एवं वुत्ते समाणे हट्ट - जाव पडणेत्ता तं महत्थं जाव पाहुडं गेण्हइ, पएसिस्स रण्णो अतियाओ पडिणिक्खमइ, सेयविया नयरीए मज्झ - मज्झेण जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता तं महत्थं जाव पाहुडं ठवेइ, कोडुंबिय पुरिसे सहावेइ, सद्दावित्ता एवं वयासी खिप्पामेय भो देवाप्पिया ! सच्छत्तं जाव जुद्धसजं चाउग्घटं आसरह जुत्तामेव उवद्यवेह जाव पच्चाष्पिणह तपणं ते कोडुंबिय पुरिसा तहेव पडिणित्ता खिप्पामेव सच्छत्तं जाव जुद्धसज्ज चाउ घंटं आसरहं जुत्तामेव उवटूवेति, तामाणत्तियं पञ्चपिणंति । तपणं से चित्ते सारही कोडुंबिय पुरिसाण अंतिए एयमहं जाव हियए पहाए कयबलिकम्मे कयकोउय मंगलपायच्छित्ते सन्नद्धबद्धवम्मिय. कवए उष्पालिय सरासणपट्टिए पिगेविजविमलवरचिघपट्टे गहियाउहप्पहरणे तं महत्थं जाव पाहुड' गेण्हइ, जेणेव चाउघंटे आसरहे तेणेव उवागच्छइ, चाउग्घट आसरहं दुरुहेइ, बहुहिं पुरिसेहिं सन्नद्धजाव गहियाउहपहरणेहिं सद्धिं संपवुिडे सकोरिंटमल्लदा मेणं छत्तेणं
२६
राजकृत न्याय हों, उन सब का जिनशत्रु राजा के साथ निरीक्षण करते रहो, इस प्रकार कहकर चित्रसारथि को उसने विसर्जित कर दिया । टीकार्थ स्पष्ट है | ० १०४ ॥
ન્યાય હાય આ બધાનું જિતશત્રુ રાજાની પાસે રહીને તમે નિરીક્ષણ કરતા રહેા, આ પ્રમાણે કહીને તેણે ચિત્ર સારથિને જવાની આજ્ઞા કરી,
આ સૂત્રને ટીકા સ્પષ્ટ છે, ૧૦૪ા
શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨