________________
सुबोधिनी टीका. सूत्र १०४ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् २५ यति, शब्दयित्वा एवमवादीत-गच्छ खलु चित्र ! त्वं श्रावस्ती नगरी जितशत्रोः राज्ञ इद महार्थ यावत मामृतम् उपनय, यानि तत्र राजकार्याणि च राजकृत्यानि च राजनीतयश राजव्यवहाराश्च तानि जितशत्रणा सार्द्ध स्वयमेव प्रत्युत्मेक्षमाणो विहरेति कृत्वा विसर्जितः ॥९० १.४॥
टीका-'तएणं इत्यादि--
ततः खलु स प्रदेशी राजा अन्यदा कदाचित् अन्यस्मिन् कस्मि श्चित् समये महाथ-महान् विपुलः अर्थः प्रयोजनौं यस्य स तथा तत्सातिशयप्रयोजनयुक्तम् महा बहुमूल्यं महार्हम्-अतिशोभन विपुल बृहत् राजहं नृपयोग्य प्राभृतम् उपहारम् सज्जयति-कल्पयति, सज्जयित्वा चित्र सारथिं शब्दयति-आयति, शब्दयित्वा एवम् वक्ष्यमाणप्रकारेण अवादीत-हे चित्र ! त्वं खलु श्रावस्ती नगरी गच्छ, तत्र-जितशत्रोः राज्ञः कृते इदं महार्थ यावत प्राभृतम् उपनयमापय यानि तत्र-श्रावत्या राज कार्याणि-राज्ञो राज्य सम्बन्धीनि कत व्यानि राजकृत्यानि-राज्ञःस्वविपयाणि प्रतिदिवससम्बन्धिकर्तव्यानि. राजनीतयः साम-दण्ड-भेदोपप्रदानरूपाः राजसजाया (सजावित्ता चित्तं सारहिं सद्दावेइ) सजाकर फिर उसने चित्र सारथि को बुलाया (सहावित्ता एवं क्यासी) बुलाकर उससे ऐसा कहा (गच्छण चित्ता ! तुम सावत्थिा नरिं जियसत्तस्स रणो इमं महत्थं जाब पाहुड' उवणेहि) हे चित्र ! तुम श्रवस्तीनगरी में जाओ वहां जितशत्रु के लिये यह महाप्रयोजन साधक यावत् भेट दे आओ तथा (जाई तत्थ राय. कजाण य राजकजाणिय य रायनीईओ य रायववहारा य ताई जियसत्तुणा सद्धिं सयमेव पच्चुवेक्खमाणे विहराहि ति कडु विसजिए) जो वहां पर राजा के राजसंबंधी कर्तव्य हों राजा के अपने प्रतिदिवस के कर्तव्य हो, राजनीति साम, दंड, भेद एवं उपपदानरूप हों एवं राजव्यवहार हों (सज्जावित्ता चित्त सारहिं सदावेइ) तैयार ४शन ते चित्र सारथीन मासाव्या (सदावित्ता एवं वयासी) मसावीने तेने या प्रमाणे ह्यु, (गच्छ ण चित्ता! तुम सात्थि नयरिं जियसत्तुस्स रणो इम महत्थं जाव पाहुड उवणेहि) હે ચિત્ર! તમે શ્રાવસ્તીનગરીમાં જા અને જિતશત્રુને આ મહાપ્રયજન સાધક यावत् लेट माथी मावा, तथा (जाई तत्थ रायकज्जाणि य रायकिच्चाणि य रायनीईओ य रायववहारा य ताई जियसत्तुणा सद्धि सयमेव पच्चुवेवक्ख. माणे विहराहि त्ति कटु विसज्जिए)
त्यांना २०८ समाधि तव्या હોય, રાજનીતિને લગતી સામ, દંડ, ભેદ અને ઉપપ્રદાન રૂપ-બાબતે હોય, રાજકૃત
શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨