________________
२४
राजप्रश्नीयसूत्रे शिष्यः अन्तेवासीव-अन्तेबासी सम्यगाज्ञापालक इति भावः, तथा भूतो जितशत्रुर्नाम राजा आसीत् । म जितशत्रु राजा महाहिमवद्-यावद् विहरति । 'जितशत्रो राज्ञः सर्व वर्णनमौपपातिकमूत्रोक्त कूणिकराजवद् बोध्यमिति ॥सू० १०३।।
मूलम्-- से पएसी राया अन्नया कयाई महत्थं महग्ध महरिह विउल रायारिह पाहुड सजावेइ सज्जावित्ता चित्तं सार ह सदावेइ, सदाबित्ता एवं वयासी गच्छ णं चित्ता ! तुमं सावत्थिं नगरि जियसत्तुस्स रणो इमं महत्थ जाव पाहुड उवणेहि जाई तत्थ रायकज्जाणि य रायकिच्चाणि य रायनिईओ य रायववहारा य ताई
जय स सद्धिं सयमेव पच्चुवेक्खमाणे विहराहित्ति कटु विस जए ॥ सू० १०४ ॥
छाया-ततः खलु स प्रदेशी राजा अन्यदा कदाचित महार्थ महाधं महार्ह विपुल राजाहं प्राभृत सन्जयति, सजयित्वा चित्रं सारथि शब्दशब्द का अर्थ शिष्य है. वह अन्तेवासी के समान अन्तेवासी था अर्थात उसकी आज्ञा का अच्छी तरह से पालक था. जितशत्रु राजा का सर्ववर्णन औपपातिक सूत्रोक्त कूणिक राजाकी तरह से है ऐसा जानना चाहिये ॥सू०१०३।।
'तएण से पएसी राया' इत्यादि ।
सूत्रार्थ-(तएण से पएसी राया अन्नया कयाई महत्थं महग्धं महरिहं विउल रायारिह पाहुड सज्जावेइ) एक दिन की बात है कि प्रदेशी राजा ने महार्ण विपुल प्रयोजनवाला-सातिशयप्रयोजनयुक्त, महाधे-बहूमूल्य, महाह-अतिशोभायुक्त, विपुल-बहुत बडा ऐसा गजा के योग्य मामृत-भेट અન્તવાસી શબ્દનો અર્થ શિષ્ય છે. તે અન્તવાસીની જેમ અન્તવાસી હતા એટલે કે તે સરસ રીતે તેની આજ્ઞાનું પાલન કરતે હતે. જિતશત્રુ રાજાનું બધું વર્ણન ઓપપાતિક સૂત્રત કૃણિક રાજાની જેમજ સમજવું જોઈએ. એ સૂત્ર ૧૦૩ _ 'त एण से पएसी राया' इत्यादि ।
सूत्रार्थ-(त एण से पएसी राया अन्नया कयाई महत्थं महग्ध महरिहं विउल रायारिहं पाहड सज्जावेइ) ते प्रदेशी रातो मे हिवसे महाथ વિપુલ પ્રજનવાળી-સાતિશય પ્રજન યુકત, મહાઈ–બહુમૂલ્યવાળી, મહાઈ અતિશેભાયુકત, વિપુલ-પુષ્કળ પ્રમાણમાં રાજાઓના માટે ગ્ય એવી ભેટ (પ્રાભૃત) તૈયાર કરી.
શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨