SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका' सू. १०२ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम्_२३ त्तरपीरस्न्ये दिग्भागे कोष्ठको नाम चैत्यमासीत्, पुराण यावत् प्रासादोयम् ४ । तत्र खलु श्रावा नगर्या प्रदेशिनो राज्ञोऽन्तेवासी जितशत्रुर्नाम राजा आसीत् महाहिमवदू विहरति ॥ म्० १०३ ॥ टीका-'तेणं कालेणं' इत्यादि तस्मिन् काले अस्या अवसर्पिण्याचतुर्थारकलक्षणे काले तस्मिन् समयेकेशिस्वामिविहरणोपलक्षिते समये कुणाला नाम जनपद: कुणालाभिधो आसीत् । स जनपद ऋद्रस्तिमितसमृद्धः आसीत् । तत्र खलु कुणालायां जनपदे श्रावस्ती नाम नगरी आसीत् । सा नगरी ऋस्तिमितसमृद्धा यावत पतिरूपा चासीत् । यावत्पदेनात्र-औपपातिकसूत्रोक्तचम्पानगरीवर्णन सर्व संग्राह्यम् । तस्याः खलु श्रावस्त्या नगर्याः बहिः प्रदेशे उत्तरपौरस्त्ये उत्तर पूर्व योरन्तराले दिग्भागे-ईशानकोणे कोष्ठको नाम चैत्यमासीत्, तच्चैत्य पुराण यावत् प्रासादीयं दर्शनीयम् अभिरूपं प्रतिरूप चासीत् । यावत्पदेनात्र-औपपातिकसूत्रोक्त सर्व मनुसन्धेयम्। तत्र खलु श्रावस्त्यां नगर्या प्रदेशिनो राज्ञः अन्तेवासी अन्ते-समीपे बसतीत्येचं शीलोऽन्तेवासी कोछुक नामका चैत्य था (पुराणे जाव पासाईए४) यह चैत्य प्राचीन था यावत् प्रासादीय था, दर्शनीय था, अभिरूप था और प्रतिरूप था (तत्थ ण सावत्थीए नयरीए पएसिस्स रन्नो अंतेबासी जियसत्त नाम राया होत्था, महया हिमवंत जाब विहरइ) उस श्रावस्ती नगरी में प्रदेशी राजा का अन्तेवासी जितश नाम का राजा था. जो महाहिमवान् आदि के जैसा बलबाला था.। टीकार्थ इसका स्पष्ट है-श्रावस्ती नामकी नगरी का वर्णन औप. पातिक सूत्र में कथित च पानगरी के वर्णन जैसा है. चैत्य-उद्यान के वर्णन में भी औपपातिक सूत्रोक्त वर्णन यहां पर ग्रहण करना चाहिये. अन्तेवासी 31°४४ नामे येत्य तु (पुराणे जाव पासाईए४) २॥ चैत्य प्राचीन तु यावत् प्रासाहीय तु. शनीय हतु, मनि३५ तुमने प्रति३५ हेतु (तस्थ ण सावत्थी ए नगरीए पएसिस्स रन्नो अंतेवासी जियसत्त नाम राया होत्था, महया हिमवंत जाब बिहरइ) ते श्रावस्ती नगरीमा प्रदेश २ मन्तवासी तिशत्र નામે રાજા હતે. તે મહાહિમવાનું વગેરે જે બળવાન હતે. ટીકાથ–આ સૂત્રને ટીકાર્થ સ્પષ્ટ જ છે. પપાતિક સૂત્રમાં ચંપાનગરીનું જે પ્રમાણે વર્ણન કરવામાં આવ્યું છે તેમજ શ્રાવસ્તી નગરીનું વર્ણન પણ સમજવું જોઈએ. ચૈત્યનું વર્ણન પણ પપાતિક સૂત્રના વર્ણનની જેમ સમજવું જોઈએ. શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy