________________
राजप्रश्नीयसूत्रे मसिद्धः। वञ्चन परप्रतारण माया परवचनबुद्धिः, निकृतिः गूढमाया, कूटम् गृढमायाच्छादनार्थमन्यमायाकरणम्, कपट वेषभाषाविपर्ययकरणम्, एषां यः सातिसम्मयोगाप्रकर्षेण व्यापारस्तेन बहुल;-व्याप्तः; तथा-निश्शील:शीलवर्जितो ब्रह्मचर्यरहितत्वात, निर्वतःव्रतरहितो हिंसादिविरत्यभावात, निर्गुणगुणरहित:-क्षान्त्यादिगुणाभावात्, निमर्यादा मर्यादारहितः-परस्त्रीपरिवर्जनादिरूप मर्यादारहितत्वात, निष्प्रत्याख्यानपौषधोपवास: प्रत्याख्यानपौषधोपवास वर्जितः, तथा-बहूनां द्विपद-चतुष्पदमृगपशुपतिसरीसृपाणां, तत्रद्विपदा मनुष्या-दासीदासादयः, चतुष्पदाः ये मृगाः आरण्याः, पशवो-ग्राम्या गवादयश्च ते-चतुष्पदमृगपशवः, पक्षिणः-प्रसिद्धाः, सरीसृपा-भुजोरुभ्यां सर्पण. शीला गोधादयः, एषा पदानामितरेतरयोगद्वन्द्वः, तेषां घाताय=विनाशनाय वधाय=ताडनाय उच्छेदनाय-निर्मलनाय अधर्म केतुः अधर्मरूपकेतुग्रह इव समुत्थितः समुद्गतः। केतुग्रहे समुदिते सति लोके विप्लवो भवति, तथैवास्मिन नृपतौ शासके सति जनपदे त्रासो वर्तते। तथा-स गुरूणां नो अभ्युत्तिष्ठति-आगच्छतो गुरुन्-मातापित्रादीन् दृष्टा तेषामादर कर्नु न अभ्युत्थाता भवति, तेषु-पित्रादिगुरुजनेषु विनयं नो प्रयुङ्केविनययुक्तो न भवति. तथा-स प्रदेशी राजा स्वकस्यापि च जनपदस्य केकया जनपदस्य खलु करभरवृत्ति-करात्=करंगृहीत्वा यो भरः प्रजानां पालनं तद्रूपा या वृत्तिस्तां सम्यक् याथातथ्येन न प्रवर्त्तयति-न विदधाति । स्वजनपदस्यापि रक्षणकर्मणि समुद्युक्तो न भवतीत्यर्थः ॥सू० ९९॥
म्लम्-तस्स णं पएसिस्स रन्नो सूरियकंता नाम देवी होत्था, सुकुमालपाणिपाया धारिणी वण्णओ । पएसिणा रन्नो सद्धिं अणुरत्ता अविरत्ता इट्टे सद्दे रूवे जाव विहरइ ॥ सू० १०० ॥
छाया--तस्य खलु प्रदेशिनो राज्ञः सूर्य कान्ता नाम देवी आसीत, सुकुमालपाणिपादा धारिणीवर्णकः। प्रदेशिना राज्ञा सार्द्धम् अनुरक्ता अविरक्ता इष्टान् शब्दान् रूपाणि यावद विहरति ॥ मू० १०० ॥
'तस्स ण पएसिस्स रन्नो' इत्यादि ।
सूत्रार्थ--(तस्स णं पएसिस्स रनो) उस प्रदेशी राजा की (सरियकता नाम देवी होत्था) सूर्यकान्ता नामकी रानी थी (सुकुमालपाणिपाया
'तस्स णं पएसिस्स रन्नो' इत्यादि ।
सूत्रार्थ;-(तस्स णपएसिस्स रनो) ते प्रदेशी २०nनी (मरियकता नाम देवी होत्था) सूर्यxit नामे जी ती. (सुकुमालपाणिपाया धारिणी वण्णओ)
શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨