SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ १० राजप्रश्नीयसूत्रे 'गोयमा ! - इति- टीका - - गौतमस्वामिनः प्रश्न श्रुत्वा श्रमणो भगवान् महावीरों भगवन्तं गौतमस्वामिनं 'गौतम' इति आमन्त्र्य = सम्बोध्य एवं वक्ष्यमाणप्रकारेण अवादीत् = उक्तवान्- हे गौतम! एवं खलु त्वम् जानीहि - तस्मिन् काले=अस्या अवसर्पिण्याश्चतुर्थारकलक्षणे काले, तस्मिन् समये केशिस्वामि विहरणोपलक्षिते समये इहैव जम्बूद्वीपे द्वीपे मध्यजम्बूद्वीपे भारते वर्षे = भरत क्षेत्र के कयाद्ध नाम जनपदो=देश आसीत् । अत्रेदं बोध्यम् - केकयदेशस्य अर्द्धम् आर्यजननिवासस्थानम्, अथ च अनार्यजन निवासस्थानम् । आर्यानार्थ यो निवासभूतत्वात् केकयस्य अर्द्धद्वयं पृथक्पृथग्जनपदत्वेन विवक्षितमिति । स केक यार्द्ध जनपदऋद्धस्तिमित समृद्धः- तत्र - ऋद्धः नभः स्पर्शिबहुलप्रासादयुक्तो बहुलजनसंकुलश्च, स्तिमितः स्वचक्रपरचक्रभयरहितः, समृद्धः = धनधान्यादिपरिपूर्ण:, पदत्रयस्य कर्मधारयः । तत्र खलु केकयार्डे - जनपदे श्वेतविका नाम नगरी आसीत् । सा नगरी ऋद्धस्तिमितसमृद्धा यावत् - प्रतिरूपा । यावत्पदेन - औपपपातिकसूत्रोक्त चम्पानगरीवर्णनपर पदसमूहोऽत्रापि बोध्यः । प्रतिरूपा = सर्वोत्तमा च आसीत् । तस्याः खलु श्वेतविकायाः नगर्या बहिः बाह्यप्रदेशे उत्तरपौरस्त्ये दिग्भागे = ईशानकोणे अत्र खलु मृगवन नाम उद्यानम् आसीत् । तत् उद्यान सर्वर्त्तकपुष्पफलसमृद्धम् = षड्ऋतु सम्बन्धिपुष्पफलसमन्वितं रम्यं = अनेक विप्लव ( उपद्रव) होते हैं, उसीप्रकार से इस राजा के शासन होने पर देशभर में त्रास था, (गुरूणां णो अब्भुट्टो, णो विषय पउजइ, सयस्स वि य णं जणवयस्स णो सम्मं करभरवृत्तिं पवत्तेइ ) आते हुए मातापितादिरूप गुरुजनों को देखकर यह उनका आदर करने के लिये वडा नहीं होता था, उनके विषय में वह विनययुक्त नहीं होता था, तथा अपने जनपद केकयार्द्ध जनपद के प्रजाजनों की कर लेकर भी पालनरूपवृत्ति यथार्थ रूप से नहीं करता था. । વિપ્લવે (ઉપદ્રવા) થાય છે, તેમજ આ રાજાના શાસનકાળમાં સમસ્ત દેશમાં ત્રાસ मने अशांतिनु वातावरण असरी रघु तु. (गुरूणां णो अब्भुट्टेए, जो विजय उजर, सस्स वियणं जणवयस्स णो सम्मं कर भरवित्ति पवत्तेइ ) भातापिता વગેરે ગુરુજનાને આવતા જોઈને પણ તે તેમનેા આદર કરવા માટે ઉભા થતા ન હતા. તેમની સામે તે વિનયશીલ થઇને રહેતા ન હતો. તેમજ પેાતાના જનપદ કૈકયાહૂ જનપદની પ્રજા પાસેથી ટેકસ લઇને પણ તે સરસ રીતે તેમનું પાલન કે રક્ષણ કરતો ન હતો. શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy