SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका स्व. १६८ सूर्याभदेवस्य आगामिभववर्णनम् ३९५ धेयकरणं च ४, परगमनं च ( पर्यङ्गनं च ) ५ प्रच मणकं च ६ प्रत्याख्यानकं च ७ जेमनकं च ८ प्रतिवर्धापनकं च ९ प्रजल्पनकं च १० कर्णवेधनं च ११ संवत्सर प्रतिलेखनकं १२ चूडापनयनं च १३ उपनयनं च १४ अन्यानि च बहूनि गर्भाधानजन्मादिकानि कौतुकानि महता ऋद्धिसत्कार समुदयेन करिध्यतः ।। सू० १६८ ।। टीका - "तए णं तस्स" इत्यादि - ततः खलु तस्य दारकस्य अम्बापितरौ प्रथमे दिवसे - जन्मदिने स्थितिपतितां - स्थित्या-कुलमर्यादा पतिता- समागता -२ धम्मजागरियं च-३ नामधिज्जकरणं च - ४ परंगमणं च - ५ पचकमणं च - ६ पच्चक्खाणयं च - ७ जेमणगं च ८ पडिबद्धावगणं च -९ पजंपावणगं च -१० कनवेहण च - ११ संवच्छरपढिलेहणगं च - १२" क्रमशः - जब वे स्थितिप्रतिज्ञ - १ चंद्रसूर्यदर्शन - २ धर्मजागरण- ३ नामकरण-४ इन उत्सवों को करचुकेंगेतब इनके बाद - परमगमन५ प्रचमण-६ प्रत्याख्यान- ७ अन्नप्राशन-८ प्रतिवर्धापन - ९ प्रजल्पनक - १० कर्णवेधन- ११ संवत्सर प्रतिलेखनक - १२ "चूडावणवण - १३ उबणयणं च - १४ अन्नाणिय बहूणि गव्भाहाणजम्मणाइयाइं कोउ - गाई महया सिक्कारसमुद एणं करिस्संति-" चूडानपयन, और - १४ उपनयन इन अवशिष्ट उत्सवों को करेंगे. तथा इनके अतिरिक्त और भी बहुत से गर्भाधानादि सम्बन्धी अपनी ऋद्धि के अनुरूप सत्कार करने आदिरूप से करेंगे- 1 टीकार्थ-उस दारक के बालक मातापिता प्रथम जन्मदिवस के समय कुल मर्यादासे चली आई पुत्रजन्मोत्सव क्रिया करेंगे, इसी के निमित्त तीसरे दिन वे च ३ नामधिज्जकरणं च ४, परंगमणं च ५, पचकमणं च ६, पच्चक्खाणय च ७, जेमणगं च ८, पडिबद्धावणं च ९, पजंपावणगं च १०, कनवेहणं च ११, सवच्छर पडिलेहणग' च १२," अनुभे क्यारे तेथे स्थिति प्रतिज्ञ १ ચન્દ્ર સૂદન ૨, ધર્મ જાગરણ ૩, નામકરણ ૪, આ ઉત્સવે ઉજવી લેશે ત્યાર ખાદ પરગમન ૫, પ્રચંડક્રમણ દ્, પ્રત્યાખ્યાન ૭, અન્ન પ્રાશન ૮, પ્રતિવર્ષાપન ૯, अस्थनः १० अणुवेधन ११, संवत्सर प्रतिलेखन १२, "चूडावणपणं १३, उचraणं च १४, अन्नाणिय बहूणि गन्भाहाण जम्मणाइयाई कोउगाई महया इडि सकारसमुदपणं करि सति" यूडापनयन याने १४ उपनयन मा अवशिष्ट उत्सवा ઉજવશે તેમજ બીજા પણ ઘણા ગર્ભાધાન સંબંધી સત્કાર કરવારૂપ કાર્યાં પોતાની ઋદ્ધિ અનુસાર કરશે. ટીકા :—તે દારકના માતાપિતા જન્મને પહેલે દ્વિવસે જન્માત્સવ ક્રિયાએ કરશે. એ નિમિત્તે જ ત્રીજા દિવસે તેઓ શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨ કુલપર પરાગત પુત્ર ચન્દ્ર-સૂર્ય દર્શન કરશે.
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy