SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ३९४ राजप्रश्नीयसूत्रे म्बन्धिपरिजनस्य पुरत एवं वदिष्यतः-यस्मात् खलु देवानुप्रियाः ! आवयोः अस्मिन् दारके गर्भगते एवं सति धर्म दृढा प्रतिज्ञा जाता तद् भवतु खलु आवयोः एष दारको दृढपतिज्ञो नाम्ना। ततः खलु तस्य दारकस्य अम्बापितरौ नामधेयं करिष्यतः दृढप्रतिज्ञ इति । ततः खलु तस्य अम्बापितरौ अनुपूर्वेण स्थितिपतितां च १, चःद्रसूर्यदर्शनिकां च २, धर्मजागरिकां च ३, नाम समाणिस्संति-" भोजन कर चुकने के अनन्तर फिर वे अपने-अपने उपवेशन (वेटने के) स्थानपर बैठ कर शुद्ध जल से आचमन कर चोखे होंगे, इस तरह परमशुचिभूत हुवे वे-मित्र, ज्ञाति, निजक स्वजन, सम्बन्धि परिजनों को विपुल वस्त्र गन्ध माल्य अलङ्कारों से सत्कृत करेंगे । एवं-मानपूर्वक उनका आदर करेंगे-"त सेव मित्तणाइणियगसयणसंबंधिपरिजणरस पुरओ एवं वइस्सति-" फिर वे-उन्हीं मित्र-ज्ञा त-निजक-स्वजन-सम्बन्धी परिजनों के समक्ष इस प्रकार कहेंगे-"जम्हाणं देवाणुप्पिया ? अम्हं इमंसि दारगसि गम्भगयंसि चेव समाणंसि धम्मे दृढा पइण्णा जाया-" हे देवानुप्रियों ? जिस कारण से इस दारक के गर्भ में आते ही हम लोगों की धर्म में दृढ प्रतिज्ञा हुवी, "ते होऊण अम्हं एस दारए दढपइण्णे णामेणं-" इस कारण यह हमारा दारक दृढप्रतिज्ञ इस नामवाला हो-“तएणं तस्स दारगस्स अम्मा पियरो नामधेनं करिस्संति दढपइण्णेत्ति-' इस तरह उस दारक के मातापिता उसका दृढ प्रतिज्ञ ऐसा नाम करेंगे। "तएणं तस्स अम्मापियरो अणुपुव्वेणं टिइवडियं च-१ चंदसूरियदंसणावणियं च संमाणिस्सति" मोसन माह तमा पातपाताना पवेशन स्थान५२ मेसीन शुद्ध જળથી આચમન કરીને પવિત્ર થશે. આ પ્રમાણે પરમશુચિભૂત થયેલા તે મિત્ર, જ્ઞાતિ, નિજક, સ્વજન, સંબંધી પરિજનોને વિપુલ વસ, ગંધ, માલ્ય અલંકારથી सकृत ४२२. मने सम्मानपूर्व तेभने। मा६२ ४२शे "तस्सेव मित्तणाइणियग सयणसबंधिपरिजणस्स पुरओ एवं वइस्संति" पछी तेसो त भित्र-शाति firs वन- संधी पनिानी सामे या प्रमाणे ४30-"जम्हाणं देवाणुप्पिया ! अम्हं इमंसि दारगसि गभगयसि चेव समाणंसि धम्मे दृढा पइण्णा जाया." હે દેવાનુપ્રિયે ! આ દારક જયારથી અમારા ગર્ભમાં આવ્યું છે ત્યારપછી અમારી मनमा धर्म प्रत्ये १० प्रतिज्ञा भी छे. "तं होऊ णं अम्हं एस दारए दृढपइण्णे णामेण' माथी सभा। मा हा२४ ४८ प्रतिज्ञ मा नामवाण थाय. "तएणं तस्स दारगरस अम्मांपियरो नामधेज्जं करिस्संसि दढपइण्णोत्ति" मा प्रमाणे ते ॥२४ना भातपिता तेनु प्रतिश मे नाम रामश. "तएण तस्स अम्मापियरो अणुपुव्वेणं ठिड्वडियं च १ चंदररियदसणावणियं च २ धम्मजागरिय શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy