SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १६८ सूर्याभदेवस्य आगामिभववर्णनम् ३९३ शुद्धप्रवेश्यानि - ततः पश्चात् स्नातौ कृतवलिकर्माणौ कृतकौतुकमङ्गलप्रायश्चित्तौ माङ्गल्यानि वस्त्राणि प्रवरपरिहितौ अल्पमहार्घाभरणालतशरीरौ भोजनमण्डपे सुखासनवर गतौ तेन मित्रज्ञातिनिजक स्वजनसम्बन्धिपरिजनेन सार्धं विपुलम् अशनं पानं वाद्यं स्वाद्यम् आस्वादयन्तौ विस्वादयन्तौ परिभुजानौ परिभाजयन्तौ एवमेव खलु विहरिष्यतः । जिमितभुक्तोत्तरागतावपि च खलु सन्तौ आचान्तौ चोक्षौ परमशुचिभूतौ तं मित्रज्ञातिनिजक स्वजन सम्बन्धिपरिजनं विपुलेन वस्त्रगन्धमाल्यालङ्कारेण सत्करिष्यतः सम्मानयिष्यतः, तस्यैव मित्रज्ञातिनिजकर वजनआदिका भाग करेंगे कौतुक - मङ्गलप्रायश्चित्त करेंगे - "सुद्धप्पावेसाई' मंगलाई वत्थाई पवरपरिहिया अप्पमहग्धाभरणालंकियसरीरा भोयणमंडवसि - ' फिर शुद्ध माङ्गलिकवस्त्रों को जो कि - राजसभा में जानेके लिये पहिरने योग्य होते हैं उन्हें पहिरेंगे, बाद में अल्प वजनवाले - और - विशेष मूल्यवाले ऐसे अलडूकारों को धारण करेगे, इस तरह सब प्रकार से सजधजकर फिर - भोजनमण्डप में - भोजनशाला में - " सुहासणवरगया - " अपने-अपने श्रेष्ठ आसन पर बैठ कर" तेणं मित्तणाईणियगसयण संबंधिपरिजणेणं सद्धिं विउलं असणं पाणं खाइम साइमं आसाएमाणा विसाएमाणा परिमुंजे माणा परिभाए माणा एवं चेव णं विहरिस्संति - " उन मित्र ज्ञाति निजक स्वजन सम्बन्धिजन एवं परिजन के साथ उस विपुल अशन-पान खाद्य एवं स्वाद्यरूप चतुर्विध आहार का पहले आस्वादन करेंगे - फिर विशेष आस्वादन करेंगे, उसे रुचिपूर्वक खायेंगे, एक दूसरे को देगे - " जिमियभुतत्तरागया वि य णं समाणा आयंता चोक्खा, परमसुइभूया तं मित्तणाइणियगसयण संबंधिपरिजणं विउलेणं वत्थगंधमल्लालंकारेणं सकारिस्संति, मंगलाइ वत्थाई पवरपरिहिया अप्पमहग्धाभरणालंकियसरीरा भोयणम डव सि" પછી રાજયસભામાં જવા માટે પહેરવા યાગ્ય શુદ્ધ માંગલિક વસ્ત્રો ધારણ કરશે. ત્યાર ખાદ અલ્પભારવાળાં અને વિશેષ કીમતી એવાં અલંકારા ધારણ કરશે. આ પ્રમાણે સર્વ રીતે સુસજ્જ થઈને પછી તે ભાજન મંડપમાં-ભોજનશાળામાં"सुहासणवर गया" पोतपोताना श्रेष्ठ आसन पर मेसीने "ते णं मित्तणाइ णियगसयण संबंधिपरिजणेणं सद्धिं विउलं असणं पाणं खाइमं साइमं आसाएमाणा विसाएमाणा परिभुजे माणा परिभाएमाणा एवं चेव णं विहरिस्संति" ते मित्र, જ્ઞાતિ, નિજક, રવજન સંધિજના અને પરિનાની સાથે તે વિપુલ અશન પાન ખાદ્ય અને સ્વાદ્યરૂપ ચતુવિધ આહારનાં પહેલાં આસ્વાદન કરશે પછી વિશેષ આ સ્વાદન કરશે. તેને સુરૂચિપૂર્ણ થઈને જમશે. પરસ્પર એક બીજાને આપશે. जिमियतत्तरागया वि य णं समाणा आयंता चोक्खा, परमसुइभूयात मित्तणाइधिग सयण संबंधि परिजणं विउलेणं वत्थंगंधमल्लालंकारेण सक्का रिस्संति, શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy