SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ३८८ राजप्रश्नीयसूत्रे लानि, विपुलानि परिवारादिना विशालानि, तथा विस्तीर्णविपुलभवनशयनाऽऽसनयानवाहनानि, तत्र विस्तीर्णानि-क्षेत्रेण महान्ति, विपुलानि-संख्यया प्रचुराणि भवनानि-गृहाणि शयनानि-शयनीयानि, आसनानि-पीठफलकादीनि, यानानि-रथशकटादीनि, बाहनानि गजाश्वादीनि येषु (कुलेषु) तानि, तथा बहुधनबहुजात रूपरजतानि-तत्र-बहूनि-प्रचुराणि धनानि-गरिम धरिम-मेय-परिच्छेद्यरूपाणि, बहूनि-प्रचुराणि जातरूपाणि-सुवर्णानि रजतानि-रूप्पाणि येषु तानि, तथाआयोगप्रयोगसंप्रयुक्तानि, तत्र आयोगस्य-अर्थलाभ य प्रयोगाः उपायाः, संयुक्ताव्यापृता यै स्तानि, तथा-विच्छर्दितप्रचुरभक्तपानानि विच्छदि नि-उदारबुद्धया बहुपाचनेनावशिष्टानि, अथवा-विच्छर्दितानि-त्यक्तानि दीनेभ्यो दत्तानि प्रचुराणि बहूनि भक्तपानानि- यैस्तानि, तथा- बहुदासीदासगोमहिषगवेलकप्रभूतानि-तत्र बहवो दासी-दासाः प्रसिद्धाः, प्रभूताः-प्रचुराः गो महिषगबेलकाः-तत्र गोमहिष्यः प्रसिद्धाः गवलेका -अजा मेषाश्च येषां तानि, तथा-बहुजनस्य अपरिभूतानि-अपरिभवनीयानि एतादृशानि यानि कुलानि सन्ति तत्र-तेषां कुलेषु मध्ये प्रशंसनीय होने से उज्ज्वल है , विपुल-परिवार आदि जनों की अपेक्षा विशाल हैं. क्षेत्र की अपेक्षा विस्तीर्ण, एव संख्या की अपेक्षा प्रचुर गृहो वाले हैं, विस्तीर्ण विपुल शयन शय्या-एवं-आसनों वाले है, पीठ-फलक दिवाले है, स्थशकट-आदिरूप यानों वाले हैं-एवं-गज अश्वादिरूप वाहनों वाले हैं, तथा-प्रचुर गरिम धरिम मेय परिच्छेद्यरूप धनवाले हैं, प्रचुर जातरूप-सुवर्णवाले हैं, प्रचुर रजत-चान्दीवाले हैं, तथा-अर्थ के लाभरूप प्रयोग जिनसे व्याप्त हुवे हैं. उदार बुद्धि से जिनमें बहुतसा अन्न पान बनवाया जाता है, और खाने के बाद अवशिष्ट बचता है। अर्थात्-दीनों को देने के लिये जिनमें प्रचुर अन्न-पान तैयार किया जाता है, जिस में बहुत दासी-दास हैं, बहुतही गो-महिष-और દીસ-પ્રશંસનીય હોવાથી ઉજજવળ છે, વિપુલ–પરિવાર વગેરેના લેકની દૃષ્ટિએ વિશાળ છે. ક્ષેત્રની અપેક્ષાએ વિસ્તીર્ણ છે, સંખ્યાની દષ્ટિએ પ્રચુર ગ્રહવાળા છે, વિસ્તર્ણ વિપુલ શયન શય્યા અને આસને વાળા છે, પીઠ ફલક વગેરેવાળા છે, ગજ અવ વગેરે રૂપ વાહને વાળા છે, તેમજ પ્રચુર ગરિમ ધરિમ મેય પરિછેદ્યરૂપ ધનવાળા છે, પ્રચુર જાતરૂપ-સુવર્ણવાળા છે, પ્રચુર રજત-ચાંદીવાળા છે, તથા અર્થલાભારૂપ પ્રયોગ જેમનાથી વ્યાકૃત થયેલ છે, ઉદાર બુદ્ધિથી જે પુષ્કળ અન્નપાન બનાવડાવે છે અને જમ્યા પછી પણ ત્યાં અવશિષ્ટ રહે છે એટલે કે ગરીબોને આપવા માટે જેઓ પ્રચુર અન્નપાન તૈયાર કરાવડાવે છે જેમની પાસે ઘણાં દાસી શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy