SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सु. १६७ सूर्याभदेवस्य पूर्वभवजीवप्रदेशिराजवर्णनम् ३८९ अन्यतमस्मिन्-कस्मिंश्चिदेकस्मिन् कुले पुत्रतया-पुत्रत्वेन पुत्रो भूत्वेत्यर्थः प्रत्या यास्यति प्रत्यागमिष्यति पुनर्मानुष्यभवे जन्म ग्रहीष्यतीत्यर्थः ॥सू० १६६॥ मूलम् -तए णं तंसि दारगसि गब्भगयसि चेव समाणंसि अम्मापिऊणं धम्मे दढा पइण्णा भविस्सइ। तए णं तस्स दारगस्स माया नवण्ह मासाणं बहुपडि पुण्णाणं अटुमाणं राइंदियाणं विइकताणं सुकुमालपाणपाय अहीणपडिपुण्णपचिंदियसरीरं लक्खणवंजणगुणोववेयं माणुम्माणप्पमाणपडिपुण्णसुजायसव्वंगसुदरंग ससिसोम्माकारं कंत पियदंसण सुरूवं दारय पयाहिसि ॥सू०१६७॥ छाया-ततः खलु तस्मिन् दारके गर्भगते एव सति अम्बा पित्रोः धर्मे दृढा प्रतिज्ञा भविष्यति । ततः खलु तस्य दारकस्य माता नवसु मासेषु बहुप्रतिपूर्णेषु अर्धाष्टमेषु रात्रिन्दिवेषु व्यतिका तेषु सुकुमालपाणिपादम् अहीनप्रतिपूर्णगवेलक अजा-मेष हैं, एवं-जो अनेक जनों द्वारा भी अपरिभूत हैं ऐसे कुलों में से किसी एक कुल में पुत्ररूप से-उत्पन्न होगा. ॥सू० १६६॥ "तएणं तंसि दारगंसिं गब्भगयंसिं चेव समाणंसि” इत्यादि । मूलार्थ-"तएणं तेसिं द रगेसिं गभगय सिं चेव समाणंसि-" जब वह दारक गर्भ में आवेगा-तब इस को गर्भ में आते ही-"अम्मापिउण धम्मे दढा पइण्णा भविस्सइ-" माता-पिताको-धर्म में दृढ प्रतिज्ञा होगी "तएण तस्स दारगस्स माया नवण्हं मासाणं बहुपडिपुष्णाणं अट्ठमाणं राइंदियाणं विइकंताणं सुकुमालपाणिपायं-' नौ मास साढे सात दिन जब पूरा हो जावेंगे तब उस दारक की माता सुकुमार हाथ-पग वाले-"अहीणपडिपुण्णपंचिंदियદાસો છે, ઘણી ગાયે તેમજ મહિષ, ગવેલક અજા, મેષ છે અને જે ઘણા માણસો વડે પણ અપારભૂત છે એવાં કુલેમાંથી તે કઈ એક કુળમાં પુત્રરૂપે જન્મ પામશે સૂ૦૧૬ "त एणं तेसिं दारगंसिं गमगय सि चेव समाणंसि इत्यादि। भूसा -"त एणं तसिं दारगंसिं गभगय सि चेव समाणसि” न्यारे ते ६।२४ मा मावशे-त्यारे तेने समां मातi on "अम्मापिउणं धम्मे दढा पइण्णा भाविस्सई" मातापिताने भो १० प्रतिज्ञा थशे. "तएणं तस्स दारगरस माया नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण राई दियाण विइक्कंताण सुकुमालपाणियायं" नव भास मने सादा सात हिवसे न्यारे ५२। थ नशे त्यारे ते ६।२४नी माता सुभा२ हाथपात "अहीणपडिपुष्णपंचिंदिय सरीर" શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy