SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ३५२ राजप्रश्नीयसूत्रे एकशाटिकोत्तरासङ्गकरणेन३, चक्षुःस्पर्श अजलिकरणेन४, मनस एकत्वकरणेन५, चेत्येव रूपेण अभिगमेन-विनयविधिविशेषेण, वन्दते-स्तौति. नमस्यति-नमस्करोति वन्दित्वा नमस्यित्वा च एतमर्थ-प्रतिकूलाचरणजनितापराधरूपं भूयोभूयः-वारवारम् सम्यग् विनयेन-प्रशस्ततरविनम्रभावेन क्षामयति-क्षमां कारयति । ॥स.१५७।। ___ मूलम्-तए णं केसी कुमारसमणे पएसिस्स रणो सूरिकतप्पमुहाणं देवीणं तोसे य महइमहालयाए परिसाए चाउज्जामं धम्म परिकहेइ । तए णं से पएसी राया धम्म सोच्चा निसम्म उटाए उठेइ केसिकुमारसमणं वंदइ नमसइ जेणेव सेयविया नयरी तेणेव पहारेत्थ गमणाए ॥ सू० १५८ ।। छाया-ततः खलु केशी कुमारश्रमणः प्रदेशिनो राज्ञः सूर्यकान्ता-पमुखानां देवीनां तस्यां च महाऽतिमहालपायां परिषदि चातुर्याम धर्म परिकथयति । ततः खलु स प्रदेशी राजा धर्म ध्रुत्वा निशम्य उत्थया उत्तिष्ठति केशिकुमारश्रमणं वन्दते नमस्यति यत्रैव श्वेतविका नगरी तत्रैव प्राधारयद् गमनाय ॥स.१५८॥ देना, ण अचित्त द्रव्यों का पदित्याग नहीं करना, २ एक शाटिका उत्तरायङ्ग करना-विना सीये वस्त्रसे उत्तरासग करना, है-देखते ही हाथ जोड लेना, और-५. मनकी एकाग्रता करना. ॥सू. १५७॥ सूत्र-“तए ण केसीकुमारसमणे-' इत्यादि-॥१५८॥ __मूलार्थ-"तएण" इसकेबाद “केसीकुमारसमणे" केशीकुमारश्रमणने “पए. सिम्स रणोसू रिकंतप्पमुहाणं देवीणं तीसेय. महइ महालयाए परिसाए-" प्रदेशी राजा के समक्ष एवं उसकी सूर्यकान्ता आदि प्रमुख गवियां के समक्ष उस विशाल परिषदा में "चाउज्जाम धम्म” अहिंसा-सत्य-अस्तेय, एवं-अपरिग्रह रूप चातुर्याम धर्मका उपदेय दिया. "तएण से पएसी राया धम्म सोच्चा પરિત્યાગ કરે, ૨, અચિત્ત દ્રવ્યોને પરિત્યાગ નહિ કર, ૩ એક શાટિકા ઉત્તરાસડગ કરે, ૪ વગર સીવેલા વસ્ત્ર થી ઉત્તરાસડગ કર. જેતાની સાથે જ હાથ જોડી લેવા અને ૫, મનની એકાગ્રતા કરવી છે સૂ. ૧૫૭ છે सूत्रार्थ -"तए ण केसीकुमारसमणे इन्यादि" भूसा -"त एण" त्या२ पछी "केसी कुमारसमणे" अशी सुमार श्रम "पएसिस्स रणो सूरिकप्प मुहाण देवीण तीसेय महइ महाकयाए परिसाए" પ્રદેશી રાજાની સામે તેમજ તેની સૂર્યકાન્તા વગેરે પ્રમુખ રાણુઓની સામે તે विशा परिषदामा 'चाउज्जाम धम्म" मासा, सत्य, अस्तेय भने म परिया३५ यातुर्याम धर्मनेG५श आध्येो. "तएण से पएसी राया धम्म सोचा निसम्म શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy