SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १४५ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवणं नम् २८५ परिकर मुश्चामि एवमवादिषम्-अहो !! मया तेषां पुरुषाणामशन' नो साधितमिति कृत्वा अपहतमनः संकल्पः चिन्ताशोकसागरसंपविष्टः करतल. पर्यस्तमुखः आतध्यानोपगतो भूमिगतदृष्टिकः' इत्येर्षा सङ्ग्रहो बोध्यः, एषां व्याख्याऽस्मिन्नेव सूत्रे पूर्व कृता, घ्यायामि-चिन्तां करोमि, ततः-तदनन्तरं तेषां पुरुषाणां मध्याद एकः कोऽपि पुरुषः छेक:-अवसरज्ञः, दक्षः-कार्यकुशलः, प्राप्तार्थ:-निजकौशलेनाधिगतसाध्यरूपार्थः, यावत-यावत्पदेन"बुद्धः, कुशलः, महामतिः विनीतः विज्ञानप्राप्तः” इत्येषां पदानां सङ्ग्रहो बोध्यः, एषां व्याख्या पूर्वगता, तथा उपदेशलब्धः-प्राप्तगुरूपदेशः, शिक्षित इति यावत्, एतादृश एकः पुरुषः तान-काष्ठहारकान् पुरुषान एवमवा दीत्-हे देवानुप्रियाः ! यूयं गच्छत खलु स्नाता:-कृतस्नानाः कृतबलिकर्माण:-कृतवायसादिनिमित्तान्नदानाः, यावत्-प्रायश्चित्ता:-यावत्पदेनकृतकौतुकमङ्गलप्रायश्चित्ताः" इत्येतत्पदसङ्ग्रहो बोध्यः, एतादृशाः सन्तः शीध्रमागच्छत, कियता कालेन ? इति जिज्ञासायामाह-यावत् -यावत्कालेन खलु अहम् अशन-भोजन साधयामि- नष्पादयामि. इति कृत्वा-इत्युक्त्वा पारकर बनाति-कटिबन्धनं करोति, परशु-कुठारं गृह्णाति, गृहीत्वा शरबाणसदृशं प्रतनुकाष्ठं करोति तेन शरेण-तनूकृतकाष्ठेन अरणि-काष्ठ विशेष म नाति-संघर्षति, ज्योति:-अग्निं पातयति-निष्काशयति, पातयित्वा जयतिः-वह्नि संघुक्षते-संदीपयति, संदीप्य तेषां पुरुषाणामशनं साधयति, तत:-अशननिष्पादनानन्तरम् खलु ते पुरुषाःस्नाता: कृतवलिकर्माणः यावत् प्रायश्चित्ता:-कृतकोतुकमङ्गलप्रायश्चित्ताः सन्तः यत्र व स पुरुषं आसीत तत्र व उपागच्छन्ति, ततः खलु स पुरुषः तेषां पुरुषाणाम, सुखासनवरगतानांहै. इसमें एड धातू मोचन अर्थ में है। 'अहो' शब्द वि.मयार्थक है। 'पत्तट्र जाव' में जो यावत्पद आया है-उससे यहां 'बुद्धः, कुशलः, महामतिः, विनीतः, विज्ञानप्राप्तः' इन पदों का संग्रह हुआ है। इन पदों की व्याख्या पहिले की जा चुकी है। ‘क यब लिकम्मा जाव' में आये हुए यावत् पद से 'कृतकौतुकमङ्गलप्रायश्चित्ताः' इस पद का संग्रह हुआ है। 'दुहा फालियंसि श०४ देशीय छे. मामा "एड' धातु 'मोचन' अर्थमा छ. 'अहो' २० विस्मयाथं छे. 'पत्तडे जाव" भांजे यावत् ५६ मावेस छे. तेथी मी 'बुद्धः, कुशलः, महामतिः विनीतः, विज्ञानप्राप्तः,' ॥ ५होना स थयो छे. या पहनी प्याच्या पडसी ४२वामां मावी छे. 'कयबलिकम्मा जाव' भां आवेत यावत् पहथी 'कृतकौतुकमङ्गलप्रायश्चित्ताः' मा पहने। स थयो छे. 'दुहा फालियसि શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy