SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टोका. १३५ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिरजवर्णनम् २२७ खलु अह त पुरुष जीवन्तमेव अयस्कुम्भ्यां लोहकोष्ठिकायां प्रक्षेपयामि, तामयस्कुम्भीम् अयोमयेन-लोहमयेन पिधानेन-आच्छादनेन पिधापयामिआच्छादयामि, तामयस्कुम्भी च-पुनः अयसा-द्रवीभूतलोहेन च-पुनःत्रपुणा त्रपुद्रवेण अङ्कयामि-अङ्कितां करोमि-मुद्रितां करोमीत्यर्थः । तामयस्कुस्भीम आत्मप्रत्ययिकैः-निजविश्वासपात्रः पुरुषः रक्षयामि-रक्षितां कारयामि, ततःतदनन्तरम्, अहम् अन्यदा कदाचित्-अन्यस्मिन् कस्मिंश्चित्काले यत्रैव चोरयुक्ता अयस्कुम्भी तत्व-उपागच्छामि, उपागम्य-तामयस्कुम्भोम् 'उग्गलस्थावेमि' ति उत्क्षेपयामि उच्चाटयामि, अत्र-उत्पूर्व कस्य विधातो गल. स्थादेशेन रूपसिद्धि बोध्याः । "हैम । ८।४।१४३।" उत्क्षेप्य-उद्घाटय तत्रस्थित त पुरुष-चोर स्वयमेव पश्यामि, नैव खलु तस्यां अयस्कुभ्यां किश्चित्-किमपि छिद्रमिति वा विवरं-विलम् इति वा अन्तरम्-अवकाशः इति वा राजिः-लेखा इति वा आसीत्, यतः-यस्मात् छिद्रादितःस जीव: चोरपुरुषजीवः अन्त:-अयस्कुभ्या अन्तरप्रदेशात् बहिः-बहिः प्रदेशे निर्गतः निस्तो भवितुम त, हे भदन्त ! यदि-चेत् खलु तस्या अयस्कुभ्याः किञ्चित् छिद्र यावत-यावत्पदेन-"विवरम, अन्तरम्, राजिः" इत्येषां सङ्ग्रहो बोध्य एवं च छिद्रादि भवेत्-स्यात् यतः यस्मात् छिद्रादितः खलु स जीव: अन्त: अयस्कुम्भीमध्यात् बहिर्निगतः स्यात, तदा-अयस्कुम्भीमध्यत. स्तचोरजीबनिस्सरणे सति खलु अहं श्रद्दध्यां तव वचने विश्वस्याम्,प्रतीयांविशेषतो विश्वस्याम्. रोचयेय रुचिविपयं कुर्याम्, यथा-अन्यो जीवः अन्यत् शरीरम् नो तत जीवः स शरीरम् । यस्मात्-कारणात् खलु भदन्त ! तस्याः कहने का अभिप्राय ऐसा है कि जब चोर को पूर्वोक्त रूप से बांधकर लोहे की कोठी में बन्द कर दिया गया और लोहे को गलाकर तथा रांग को गलाकर उसके ढकन सहित मुख को इस तरह से बन्दकर दिया गया कि उसमें थोडा सा भी छिन्द्र आदि न रहा। तब ऐसी स्थिति में वह चोर उसमें मर गया. इस पर ऐसा विचार उस प्रदेशी राजा को हुआ कि यदि जीव और शरीर भिन्न २ हैं तो उस कोठी में छिन्द्र आदि के अभाव से उसका जीव उसमें से कहां से होकर निकला, જ્યારે ચારને પૂર્વોકત રીતે બાંધીને લેખંડના નળામાં બંધ કરવામાં આવ્યું અને લેખંડને પીગળાવીને તેમજ રાંગને પીગાળીને તે ઢાંકણા સહિત મુખને એવા પ્રકારે બંધ કરવામાં આવ્યું કે તેમાં જરાએ છિદ્ર વગેરે રહ્યું નહિ. ત્યારે એવી પરિસ્થિતિમાં તે ચોર તેમાં મરણ પામે. એને લઈને તે પ્રદેશી રાજાને આ જાતને શ્રી રાજપ્રશ્રીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy