SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टाका सू. १३४ सूर्याभिदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् व्युच्छिन्नं भवति दिव्यं प्रेम संक्रान्तं भवति स खलु इच्छेत् मानुष्यं लोकं हव्यमागन्तुं नैव खलु शक्नाति २ । अधुनोपपन्नो देवो दिव्येषु कामभोगेषु मूर्च्छितो यावत् अध्युपपन्नः, तस्य खलु एवं भवति, इदानीं गमिव्यामि मुहूर्तेन गमिष्यामि तस्मिन् काले इह अल्पायुषो नराः कालधर्मण संयुक्ता भवन्ति, स खलु इच्छेत् मानुष्यं लोकं हन्यमागन्तुं नैव खलु शक्नोति में दिव्य कामभोगों में मूर्च्छित हो जाता है यावत् अध्युपपन्न हो जाता है सो (तस्स णं माणुस्से पेम्मे वोच्छिन्ने भवइ, दिव्वे पेम्मे सकते भवइ) इसका मनुष्य - संबंधि प्रेम व्युच्छिन्न- टूट जाता है और देवलोक संबंधी प्रेम उसके हृदय में संक्रान्त-प्रविष्ट हो जाता है । (से जं इच्छेला माणुस लोगं हव्वमागच्छित्तए, नो चेव संचाएइ) अतः वह मनुष्यलोक में आनेका अभिलाषी होता हुआ भी आना नहीं चाहता है. (अणोवबन्ने देवे दिव्वेहिं कामभोगेहिं मुच्छिए जाव अज्झेो ववणे, तस्स ण एवं भवइ, इयाणिं गच्छ मुहुतेण गच्छ, तेण कालेन इट अप्पाउया २१५ रा, कालधम्मुना संजुत्ता भवति, से णं इच्छेजा माणुस्स लोग हव्वमागन्छित्तर णो चेव णं संचाएइ) अधुनोपपन्न देव देवलोक में दिव्य कामभोगों के द्वारा मूच्छित हो जाता है यावत् अध्युपपन्न- आसक्त हो जाता है सो उसके मन में ऐसा होता है कि अब जाता हूं, थोडे काल पीछे जाऊंगा-उस काल में मर्त्यलोक में मनुष्य- माता, पिता, पुत्र, कलत्रादिक कि जिन की आयु समाप्त हो चुकी होती है, वे कालधर्म से संयुक्त हो जाते કામભોગામાં મૂતિ થઇ જાય છે યાવતુ અગ્રુપપન્ન થઇ જાય છે તે (તરજ્ઞ ण माणुस्से पेम्मे वोच्छिन्ने भवइ, दिव्वे पेम्मे संकते भवइ) तेनेो मनुष्य સબધી પ્રેમ બ્યુચ્છિન્ન થઇ જાય છે અને સ્વર્ગ લેાકમાં સબંધી પ્રેમ તેના હૃદયમાં संडांत अविष्टथ लय छे. (से णं इच्छेज्जा माणुसं लोग हब्वमागच्छित्तए नो वेव संचाएइ) मेथी ते मनुष्यलोभां भाववानी अभिलाषा रामतो हाय छतां भते ही भाववाच्छतो नथी. (अणोववन्ने देवे दिव्वेहिं कामभोगेहिं मुच्छिए जाव अज्झोववणे, तस्स णं एवं भवइ, इयाणि गच्छं, मुहुत्तेणं गच्छंतेण कालेन इट्ठ अप्पाउया णरा कालधम्मुणा संजुत्ता भवति, से णं इच्छेज्जा माणुरस लोगं हव्वमागच्छित्तए णो चेव णं संचाएइ) अधुनोपपन्न हेव देवसेो भां દિવ્ય કામભોગા વડે મૂર્ચ્છિત થઇ જાય છે યાવત અધ્યુપપન્ન થઇ જાય છે, અને એવી પરિસ્થિતિમાં તેના મનમાં આ પ્રમાણે થાય કે હવે જઇશ, થાડા વખત પછી જઈશ, તે સમયે મલેાકમાં માણસ માતા, પિતા, પુત્ર ફલત્ર વગેરે બધા શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy