SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. १३२ सूर्याभदेवस्य पूभवजीवप्रदेशीराजवर्णनम् १९९ दीन् प्रति वक्ष्यमाणविषयनिवेदनसमयावधिमुहूर्त मुहुर्तमात्रं मां हस्तच्छिन्नकं वा यावत्-यावत्पदेनोपर्युक्तपदानां संग्रहा बोध्यः, तदर्थ थोपर्युक्त एच, जीवितात् मा व्यपरोपय-न वियोजय, मा मारयेत्यर्थः यावत्-यत्समयपर्यन्तं 'तावत' इति वाक्यालङ्कारे, अहं मित्र-जाति-निजक-स्वजन-सम्बन्धि परिजनं मित्राणि-सुहृदः, ज्ञातयः-मातापितभ्रात्रादयः, निजका:-स्वपुत्रादयः स्वजना:-पितृम्पादयः, सम्बन्धिन:-श्वशुरादयः, परिजना:-दासी दासादयः, एषां समाहारा मित्र-ज्ञाति-निजक स्वजन-सम्बन्धि-परिजनं, तत्तथा, एवम् अनुपदं वक्ष्यमाणं वचनं वदामि-कथयामि, यथा-हे देवानुपियाः! यूयम् एवं-वक्ष्यमाण शृणुत-'अहं पापानि कर्माणि समाचर्य-कृत्वा इमाम्- एतद्रूपां. पदेशिराजोपनीयमानां कुमारणया ज विताद् व्यपरोपणीयतारूपाम् आपत्तिम्आपदं प्राप्नोमि-प्राप्तोऽऽस्मि, तत्-तस्मात्कारणात-पापकर्मणामापत्तिप्राप. कत्वाद्धेतोः, हे देवानुप्रियाः ! यूयमपि-मदोयमित्रादयः केचित्-केऽपि पापानि कर्माणि मा समाचरत-न प्रकुरुत 'भेवि' इति यूयमपि एवमेव अनेनैवप्रकारेण आपत्ति मा प्राप्नुत-पथा खलु अहम् इति । तस्य खलु त्वम् एतंतत्कथनरूपम् अर्थ हे पदेशिन् ! पतिशुणुयाः-स्वीकुर्याः ? प्रदेशी कथयतिअयम्-अनन्तरोक्तोऽर्थः नो समर्थः-न युज्यते, कस्मात् खलु न समर्थः ? इति जिज्ञासायामाह-'यस्मात' इत्यादि-हे भदन्त ! यस्मात् खलु स पुरुषः मे-मम अपराधी वर्तते' इति हेतोः अयमर्थो न समर्थः, केशीकुमारश्रमणः दिजनों से ऐसा कह दू कि हे देवानुप्रियो ! तुम लोगों में से कोई भी जन ऐसा पापकर्म नहीं करना-नहीं तो मेरी जैसी आपत्ति को भोगना पडेगा तो क्या हे पदेशिन् ! तुम उसकी इस चातको मान लोगे! यदि कहा कि नहीं तो इस पर पुनः यही पूछा जा सकता है कि क्यों नहीं? तुम कह सकते हो? इसके उत्तर में वह अपराधी है। तो इसी प्रकार से हे प्रदेशिन ! तुम्हारे जो आर्यक (दादा) है वे भी अनेक मलिन पापकर्मों को कमाकर यहां से नरक में नारक की पर्याय से उत्पन्न हुए हैं-अतः जब तक वे वहां की पूरी स्थिति को नहीं भोग लेते हैं-तबतक वे अपनी इच्छा કેઈપણ એવું પાપકર્મ કરશો નહિ નહિતર મારા જેવી શિક્ષા ભેગવવી પડશે તે શું હે પ્રદેશિન્ તમે તેની આ વાત સ્વીકારી લેશે? હવે જો તમે આમ કહો કે નહિ, તે એના પર ફરી તમને પૂછવામાં આવે કે કેમ નહિ? એના ઉત્તરમાં તમે કહેશો કે તે અપરાધી છે, તે આ પ્રમાણે હે પ્રદેશિન તમારા જે આર્યક છે તેઓ પણ ઘણાં પાપકર્મોનું અર્જનકરીને અહી થી નરકમાં નારકની પર્યાયથી જન્મ પામ્યા છે એથી જયાં સુધી તેઓ ત્યાંની સંપૂર્ણ પ્રાપ્ત શ્રી રાજપ્રશ્રીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy