SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १९८ राजप्रश्नीयसूत्रे स्वीकारे अस्ति-विद्यते मम सूर्यकान्तां देवीं। ततः केशाकुमारश्रमणआह-यदि-चेत् खलु त्व पदेशो राजा तां-पूर्वोक्ता सूर्यकान्तां देवीं स्नातां-कृतस्नाना. कृतवलिकर्माण-कृतवायसादि निमित्तान्न भागां, कनकोतुकमङ्गलपायश्चित्तां-कृतमषापुण्डूतिलकादि मङ्गलार्थ पापशाधनक्रियां, सर्वा. लङ्कारभूषितां-सकलाङ्गोपाङ्गाभरणालङ्कृतां केनापि केनचित् पुरुषेण सार्द, कोदृशेन ? इत्याह-स्नातेन ? इत्याह-म्नातेन यावत्-यावत्पदेन-कृतबलिकर्मणा कृतकौतुकमङ्गलप्रायश्चित्तेन' इत्येषां साहः, तथा सर्वालङ्कारभूपितेन साई इष्टान्मनोऽनुकूलान शब्द-स्पर्श रसरूप-गन्धान, पञ्चविधान-पञ्चप्रकारान मनुष्यकान्-मानुष्यलोकभवान कामभोगान्-पूर्वोक्तान् शब्दादीन्द्रियविषयान् प्रत्यनुभवन्तीम्-अनुभवविषयोकुर्वतीम् पश्येथ, तस्मिन्नवसरे हे प्रदेशिन् ! त्वं तस्य-पूर्वोक्तस्य खलु क-कीदृशं दण्डं निग्रहं निर्वत ये:-कुर्याः? । ततः प्रदेशिराज आह-हे भदन्त ! अहं खलु त-कृततादृशदुराचार पुरुष हस्तच्छिन्नक-हस्तौ छिन्नौ यस्य तादृशं वा-अथवा शूलातिगशृलारोपितं वा भिन्नक-शूलेन भिन्नः शूलभिन्नः स एव शूलभिन्नकस्तम्, वा-अथवा पादः च्छिन्नक-छिन्नौ पादौ यस्य तम् वा अथवा एकाऽऽघातम् एकः सकृत् आघात:महारो यस्मिन् , तम्,कूटाऽऽघात-कूटेन-पर्वतशिखरेण तदुपरिममारोपणद्वारा पातनेन आघात:-बधो यस्थ तं तथा, जीचितात-त्यपरोपयेय-वियोजयेयम्, जावरहित कुर्यामित्यर्थः, इति प्रदेशिराजनिवेदनानन्तरं पुनः केशीश्रमण: पृच्छति-अथ खलु हे प्रदेाशन ! यदि मः पुरुषः त्वाम् एवम् अनुपद वक्ष्यमाणं वचनं वदेत्-कथयत्-तथाहि-मे-मां हे स्वामिन् ! यावत-मित्रास्पर्श-रस-रूप गधादि पांच प्रकारक मनुष्यभव सबधा कामभोगों को भोगे और तुम इस बात को देखलो तो उस अवसर में तुम उस पुरुष के लिये क्या दण्ड दो ? तब प्रदेशी राजाने कहा-हे भदन्त ! ऐसे दुराचारी पुरुष को मैं अङ्गभङ्ग का यावत जीवरहित होने का दण्ड दूं ठीक हैइस पर यदि वह पुनः तुम से ऐसा निवेदन करे कि हे स्वामिन् ! थोडी देर आप मुझे इस दण्ड से रहित कर दीजिये इतने में मैं अपने मित्रा રમણ કરે મનનું શબ્દ સ્પર્શ રસ રૂપ ગંધ વગેરે પાંચ પ્રકારના મનુષ્યસંબંધી કામગ ભેગવે અને તમે આ બધું કરતાં જોઈ લો તે તે વખતે તમે તે પુરુષને શી શિક્ષા કરે ત્યારે પ્રદેશ રાજાએ કહ્યું કે હે ભદંતા એવા દુરાચારી પુરુષને હું અંગભંગની યાવત નિપ્રાણ કરી શકવાની શિક્ષા આપું તે યોગ્ય કહેવાય. એના પછી તે ફરી તમને એવી રીતે વિનંતી કરે કે હે સ્વામિન ! થોડા વખત માટે મને રજા આપે કે જેથી હું મિત્ર વગેરે સ્વજનેને આમ કહ્યું કે હે દેવાનુપ્રિયે તમારામાંથી श्रीशाप्रश्नीय सूत्र:०२
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy