SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ___ राजप्रश्नीयसूत्रे भवमित्याह-इष्टः-अभिलषितः, कान्तः-कमनीयत्वात, प्रियः-प्रेमपात्रत्वात, मनोज्ञः-मनसा सम्यगपेक्ष्यतया ज्ञातत्वात, मनोऽम:-मनोगम्यः, अतिप्रियत्वेन मनस्यवस्थितत्वात्, स्थैर्य -स्थिरतागुणसम्पन्नः, वैश्वासकः-विश्वास. पात्रम् संमतः-संमानपात्रम्, बहुमत:--प्रचुरमानपात्रम्, अनुमतः-हृदयप्रियः तदाज्ञाराधकत्वात्. रत्नकरण्डकसमान:-रत्नानां-कतनादीनां यत् करण्डक तत्समानः-रत्नकरण्डक-तुल्यत्वं चात्रात्यन्तापेक्षत्वेन बोध्यम्. जीवितोत्सविकः --जीवितस्य-जीवनस्य य उत्सव:-उत्सविक:-उत्सवरूपः, नव नव हपजनकत्वात हृदयानन्दिजनन:-हृदयानन्दकारक:. उदुम्बरपुष्पमिव-उदुम्बरपुष्प यथा दुर्लभ तथाऽहमपि श्रवणतया-श्रवणेन, अङ्ग ! हे मुने ! किं पुनः दर्शनतयादर्शनेन अपि तु दर्शनेनात्यन्त दुर्लभोऽहमित्यर्थः, तत्-तस्मात् यदि-चेत् खलु स आर्यकः मम आगत्य वदेत् कथयेत्-कथनीयस्वरूपमाह-एवं खलु नप्तक !-हे पौत्र ! अहं तव आयका पितामहः अभवम्, इहैव-अस्यामेव श्वेतांविकायां नगर्याम् अधार्मिको यावत् नो सम्यक् करभरवृत्ति प्रावर्तयम्अत्रापि मूले 'पवत्तेमि' इत्यार्षत्वादू भूतार्थे वर्तमान निर्देशः । ततः-तस्मा. इसलिये इष्ट था, कमनीय-सुंदर होने से कान्त था, प्रेमपात्र होने से प्रिय था, मनसे उसे अच्छी तरह से अपेक्षारूप से जाना था इसलिये मनोज्ञ था, अतिप्रिय होने के कारण मनमें अवस्थित था. इसलिये वह मनोऽम था, मनोगम्य था. स्थिरतागुण से संपन्न था-अत: स्थैर्यरूप था विश्वासपात्र होने से वैश्वसिक था, सन्मानपात्र होने से संमत था. प्रचुररूप में मानपात्र, होने से प्रचुर मानपात्ररूप था. उसकी आज्ञा का आराधक होने से अनुमत-हृदय प्रिय था अत्यन्त अपेक्षित होने से रत्नकरण्ड क के समान था. नव२ हर्षजनक होने से उत्सविक उत्सवरूप था, इसीलिये हृदया. हलादक था. मूल में 'पवत्तेमि' ऐसा जो वर्तमानरूप से निर्देश हुआ है તે આર્યકને અભિલષિત હત–એથી ઈષ્ટ હતું, કમનીય હોવાથી કાન્ત હતે, પ્રેમપાત્ર હોવાથી પ્રિય હતું, અને તેને સારી રીતે અપેક્ષ્યરૂપથી જાણી લીધું હતું એથી તે મનોજ્ઞ હતું, અતિપ્રિય હોવાથી તે મનમાં અવસ્થિત હતું એથી તે મનેમ હતેમને ગમ્ય હતે. સ્થિરતાના ગુણથી સંપન્ન હતો. એથી ધૈર્યરૂપ હતે, વિશ્વાસપાત્ર હેવાથી વૈસિક હતું, સન્માનપાત્ર હોવાથી સંમત હતું, પ્રચુરરૂપમાં માનપાત્ર હોવાથી પ્રચુરમાનપાત્ર રૂપ હતા. તેની આજ્ઞાને માનનાર હોવાથી અનુમત-હદયપ્રિય હિતે, અત્યંત અપેક્ષ્ય હવાથી રત્નકરંડકની જેમ હતે. નવનવીન હર્ષજનક હોવાથી उत्सविY-Gत्स१३५ हता-मेथी या मा हतो, भूसभा 'पवत्तेमि' मेवोरे શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy