SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे १४६ पागच्छति, चातुर्घण्टमश्वरथ दूरोहति, यामेव दिश प्रादुर्भूतः तामेव दिश प्रतिगतः ॥ मू. १२४ ।।। टीका-'तए ण से चित्ते' इत्यादि-ततःखलु म चित्रः सारथि:केशि कुमारश्रमणमेवमवादोत-एव खलु हे भदन्त ! अन्यदा कदाचित् = कस्मिंश्चित् काले काम्बोजैः कम्बोजदेशवासिभिः चत्वारः चतुःसख्यकाः अश्वाः उपनयमाभृतम् उपनीताः प्रापिताः, प्राभृतत्वेन दत्ता इत्यर्थः, ते मया अन्यदैव-तस्मिन्नेव काले प्रदेशिने राज्ञे उपनीताः तदेतेन कारणेन खलु हे भदन्त ! अह प्रदेशिन राजान देवानुप्रियाणां भवताम् अन्तिके समीपे हब्य शीघ्रम् आनेष्यामि, तत्-तदा हे देवानुप्रियाः ! प्रदेशिने राज्ञे धर्म - जिनोक्तम् आख्यान्तः कथयन्तः सन्तो यूयं मा ग्लायत-ग्लानि मा भजत, एतावदेव न प्रत्युत छन्देन-स्वकीयाभिप्रायेण यथेच्छमित्यर्थः हे भदन्त ! यूय प्रदेशिने राज्ञे धर्मम् आख्यात कथयत । ततः चित्रसारथेः कथना(चाउग्घट आसरह दुरुहइ, जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए) वहां आकर वह उस चारघंटों वाले अश्वस्थपर सवार हो गया और जिस दिशा से आया था, उसी दिशा की ओर चला गया । टीकार्थ-चित्र सारथिने के शीकुमारश्रमण से ऐसा कहा- हे भदन्त ! किसी एक समय मेरे पास कब्बोजदेशवासियों द्वारा भेजे गये ४ घोडे प्रदेशी राजा के लिये भेटरूप में आये थे सो मैने उसी दिन वे घोडे प्रदेशी राजाके लिये शिक्षित कर दिये इस तरह हमारी उनकी परस्पर में प्रीति है. इसलिये मै चाहता हूं कि आप उसे जिन प्रतिपादित धर्म का उपदेश देवें मैं उसे आपके पास शीघ्र ही ले आऊंगा, उपदेश देने में आप किसी भी प्रकार का संकोच न करें. अपनी इच्छा के अनुसार धम आसरह दुरुहइ जामेव दिसि पाउन्भूए तामेव दिमि पडिगए) त्यां पड़ा थाने તે પિતાના ચાર ઘટવાળા અશ્વરથ પર સવાર થઈ ગયો અને જે દિશા તરફથી તે આવેલ હતો તેજ દિશા તરફ પાછો જતો રહ્યો. ટીકાર્થ – ચિત્રસારથિએ કેશીકુમારશ્રમણને આ પ્રમાણે કહ્યું- હે ભદંત! કઈ એક વખતે મારી પાસે કબજ દેશવાસીઓએ રાજાને ભેટમાં આપવા માટે ઘોડાઓ મોકલ્યા હતા. તેજ દિવસે તે ઘોડાઓને પ્રદેશી રાજાને મે અર્પિત કરી દીધા. આમ તેમની અમારી સાથે મિત્રતા છે. એથી જ હું ઈચ્છું છું કે આપશ્રી તેમને જિન પ્રતિપાદિત ધર્મનો ઉપદેશ કરે. તેમને હું આપશ્રીની પાસે જલદી લાવીશ. ઉપદેશ આપવામાં આપશ્રી પિતાની ઈચ્છા મુજબ ધર્મની વાતો પ્રદેશી રાજાને સંભળાવજે. - - શ્રી રાજપ્રશ્રીય સૂત્રઃ ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy