SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सु. १२४ सूर्याभदेवस्य पूर्वनवजीवप्रदेशोराजवर्णनम् १४७ नन्तरं खलु केशीकुमारश्रमणः चित्र सारथिम् एवं वक्ष्यमाणप्रकारेण अवादीत्-अकथयत-'अविआई" अपि च हे चित्र ! ज्ञास्थामः अवगमिष्याम: यथावसरं करिष्याम इत्यर्थः, त्वत्कथनानुसारेण करणस्य मम भावो वर्नत इत्याशयः ! ततः खलु स चित्रः सारथिः केशिनं कुमारश्रमणं वदन्ते नमस्यति चातुर्घण्टाश्वरथसमीपे समागत्याश्वरथमारोहति, यामेवदिशं समाश्रित्य प्राद. भूतः समागतः तामेवदिशं प्रतिगता प्रस्थितः ॥मू० १२४॥ मूलम्--तएणं मे चित्ते सारही कल्लं पाउपभायाए रयणीए फुलप्पलकमलकोमलुम्मिलियम्मि अहापंडुरे पभाए कयनियमावस्सए सहस्सरस्सिम्मि दिणयरे तेयसा जलंते साओ गिहाओणिग्गच्छइ, जेणेव पएसिस्स रन्नो गिहे जेणेव पएसी राया तेणेव उवागच्छइ, पएस रायं करयल-जाव कटु जएणं विजएणं वद्धावेइ, एवंवयासीएवं खलु देवाणुप्पियाणं कंबोएहिं चत्तारि आसा उवणयं उवणीया ते य मए देवाणुप्पियाणं अण्णया चेव विणइया, तं एएणं सामी! ते आसे आइटिए पासइ । तएणं से पएसी राया चित्तं सारहि एवं वयासी-गच्छाहि णं तुमं चित्ता ! तेहिं चेव चउहिं आसेहिं आसरहे जुत्तामेव उवटुवेहि जाव पञ्चप्पिणाहि । तएणं से चित्ते सारही पएकी बाते उसे सुनावे. चित्र सारथि का इस प्रकार कथन सुनकर केशीकुमारश्रमणने उससे ऐसा कहा-चित्र ! समय आने पर देखा जावेगा. मेरा भाव अयश्य ऐसा हुआ है कि मैं उसे जिनेन्द्रप्रतिपादित धर्म का उपदेश दू। केशीकुमारश्रमण की इस प्रकार की भावना जानकर चित्र सारथिने उनको वन्दनादिकिये और फिर अपने रथ पर सवार होकर अपने स्थान पर वापिस हो गया, ॥ म० १२४ ।। ચિત્રસારથિનું આ પ્રમાણે કથન સાંભળીને કેશીકુમાર શ્રમણે તેને આમ કહ્યું કે હે ચિત્ર ! ઉચિત અવસર આવશે ત્યારે જોઈ લઈશુ... મારી એવી ઈચ્છા છે કે હું તેને જિતેંદ્ર પ્રતિપાદિત ધર્મને ઉપદેશ કરૂં. કેશીકુમાર શ્રમણની આ જાતની ભાવના જાણીને ચિત્રસારથિએ તેમને વન્દન કર્યા અને ત્યારપછી પિતાના રથ પર સવાર થઈને પિતાના નિવાસસ્થાને પાછો આવતો રહ્યો. સ. ૧૨૪ શ્રી રાજપ્રશ્રીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy