SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका' सू. १२३ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् १४३ इत्थ केवलिप्रज्ञप्तधर्मलाभालाभयोः कारणान्युत्तवा सम्प्रति कवलिप्रज्ञप्त. धर्मालामे यानि कारणानि सन्ति तद्विशिष्ट एव प्रदेशी राजाऽस्ति स कथ मया धर्मआख्येयः ? इति केशिकुमारश्रमणश्चित्र' सारथिमाह-तुज्झ' च गं चित्ता! पएसी राया' इत्यादि । हे चित्र ! तत्वदीयश्च खलु प्रदेशी राजा पारामगतं वा, 'तं चेव सव्व भाणियच आइल्लएणं गमएणं जाव अप्पाणं आवरेत्ता चिट्ठः' इति पाठेन तदेव सर्व गमकजातं भणितन्याम् केन गमकेन ! इत्याह-'आइल्लएणं' इति आदिमेन गमकेनालापकेन 'उजाणगय वा' उद्यानगतं वा, इत्यारभ्य 'अप्पा आवरेत्ता चिट्ठई' आत्मानमात्य तिष्ठति इति पर्यन्तं भणितव्यम् । एवं विधत्वदीयः प्रदेशी राजाऽस्ति, तत्कथ =केन प्र. कारेण खलु चित्र ! एव विधाय त्वदीयाय प्रदेशिने राज्ञे वय धर्मम् आख्या. स्याम:उपदेश्याम इति ॥ सू० १२३ ॥ मूलम्-"तएणं से चित्त सारही केसिकुमारसमण एवं वयासी एवं खलुभंते ! अण्णया कयाई कंबोएहिं चत्तारि आसा उवणयं उवणीया, ते मए पए सिस्स रण्णो अन्नया, चेव उवणीया तं एएणं खलु भंते ! कारगोणं अहं पएसिं रायं देवाणुप्पियाणं अंतिए हव्वमाणेस्लामि, तंमा णं देवाणुप्पिया! तुम्भे पएसिस्स रन्नो धम्ममाइक्खमाणा गिलाएजाह, ___ इस तरह धर्म अप्राप्ति और धर्म प्राप्ति के कारणों को कहकर अब केशीकुमारश्रमण चित्र सारथी के प्रति यह प्रकट कर रहे है कि प्रदेशो राजा केवलिपज्ञप्त धर्म के अपाप्ति के कारणों से विशिष्ट है अतः मैं उसे किस प्रकार से धर्म का उपदेश दू. यही बात केशोकुमारशमण चित्र सारथि से यहां से आगे कहते हैं. 'तुज्झ च णं चित्ता। पएसी राया' इत्यादि मूलार्थ में टीका के अनुसार ही इस सब पाठका अर्थ लिख ही दिया गया है। अतःपुनः यहां नहीं लिखा है ।सू० १२३॥ આ રીતે ધર્મ અપ્રાપ્તિ અને ધર્મ પ્રાપ્તિના કારણનું સ્પષ્ટીકરણ કરીને હવે કેશીકુમાર શ્રમણ ચિત્રસારથીની સામે આ વાત કહે છે કે પ્રદેશ રાજા કેવલિ પ્રાપ્ત ધર્મના અપ્રાપ્તિના કારણોથી યુકત છે. એથી હું તેને કેવી રીતે ધર્મનો ઉપદેશ કરૂં. मे वात शिशुभा२श्रमायु यत्रसारथीने भा प्रभारी ४. छे-"तुज्झ च णं चिना! पएसी राया" वगेरे भाभा टीआय प्रभारी ४ मा प्रधान विषय ४२१/માં આવ્યું છે. એથી અહીં ફરી અર્થ લખવામાં આવ્યું નથી. સુ. ૧૨૩ - શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy