SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे टीका-'तएणं' इत्यादि ततः खलु स चित्रः सारथिः यत्रैव श्वेतविकानगरी तत्रैव उपागच्छति. श्वेतविकां नगरी मध्यमध्येन=अतिशयमध्यदेशस्थितमार्गेण श्रावस्ती नगरीम् अनुप्रविशति, यत्रैव बाह्या उपस्थानशाला तत्रैव उपागच्छति, तुरगान् अश्वान् निगृह्णाति-निरुणद्धि, रथं स्थापयति, स्थात् प्रत्यवरोहति अवतरति, तद् महार्थ यावत्=महार्थत्वादिविशेषणविशिष्टं प्राभृतं गृह्णाति, गृहीत्वा यत्रैव प्रदेशी राजा तत्रैव उपागच्छति, उपागत्य प्रदेशिनं राजानं करतल यावत्करतलपरिगृहीतं दशनखं शिर आवर्त मस्तके अञ्जलिं कृत्वा वर्द्धयति, वर्द्धयित्वा तद् महार्थं यावत्-महार्थत्वादिविशेषणविशिष्टं प्राभृतम् उपनयति प्रदेशिने राजे समर्पयति । ततः खलु स प्रदेशी राजा चित्रस्य सारथः सकाशात् तद् महार्थं यावत्-महार्थत्वादिविशेषणविशिष्टं प्राभृतम् प्रतीच्छति गृह्णाति, चित्र सारथि सत्कारयति-आसनप्रदानादिना, सम्मानयति-वस्त्राभूषणा दिप्रदानेन, ततः प्रतिविसर्जयति-गन्तुमादिशति । ततः खलु स चित्रःसारथिः प्रदेशिना राज्ञा विसर्जितः सन् हृष्ट-यावद् इष्टतुष्टचित्तानन्दितः प्रीतिमनाः रहते हुए यह बजते हुए मृदङ्गों को ध्वनिपूर्वक ३२ पात्रों द्वारा अभिनीत किये नाटक को बार बार देखकर और गानों को सुनकर एवं ललितकलाओं द्वारा हर्षित होकर अमिलषित शब्द, स्पर्श, रूप रस, गंध इन पांच प्रकार के कामभोगों को भोगते हुए अपने समय को निकालने लगा। टीकार्थ मूलार्थ के ही अनुरूप है परन्तु जहां पर विशेषता है वह इस प्रकार से है-आसनप्रदान आदि द्वारा प्रदेशी राजाने उस चित्र सारथि का सत्कार किया, एवं वस्त्राभूषण आदि पदान द्वारा उसका सन्मान किया, विस. जित किया का तात्पर्य है, जाने के लिये आज्ञा दिया, 'हट्ट जाव हियए' में आगत इस यावत्पद से हृष्ट तुष्टचित्तानन्दितः, प्रीतिमनाः, परमसौमनस्यितः,हर्षवश. फरिस जाव विहरइ) त्यां डीन ते भृगानी पनि सा2 3२ पात्र द्वारा અભિનીત કરાયેલા નાટકને વારંવાર જોઈને અને ગીત સાંભળીને અને લલિતેવટે હર્ષિત થઇને અભિલષિત શબ્દ, સ્પર્શ, રૂપ રસગધ આ પાંચ પ્રકારના કામોને ભગતે પિતાના સમયને પસાર કરવા લાગ્યા. ટીકાર્ય—આ સૂત્રને મૂલાઈ પ્રમાણે જ છે. પણ જ્યાં વિશેષતા છે તે આ પ્રમાણે છે આસન વગેરે આપીને પ્રદેશી રાજાએ તે ચિત્રસારથિને સત્કાર કર્યો અને વસઆભૂષણ આપીને તેનું સન્માન કર્યું વિસર્જિત શબ્દનો અર્થ છે જવા માટે माशा माथी 'हट्ट जाव हियए' मा मावे यावत पथी "हृष्टतुष्टचित्तानन्दितः શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy