SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सु. ११८ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् ११७ परमसौमनस्यितो हर्षवशावपर्पद्धृदयः प्रदेशिनो राज्ञः अन्तिकात्समीपात् प्रतिनिष्क्रामति=निर्गच्छति, यत्रैव चातुर्घण्टः अश्वस्थः तत्रैव उपागच्छति, उपागत्य चातुर्घण्टम् अश्वरथं दृरोहति आरोहति, दुरूह्य श्वेतविकाया नगर्या मध्यमध्येन यत्रैव स्वकं-स्वकीयं गृहं तत्रैव उपागच्छति, उपागत्य तुरगान् निगृह्णाति, निगृहय रथं स्थापयति, स्थात् प्रत्यवतरति । ततः स्नातः कृतस्नानविधिः यावत् 'यावत्'-पदेन-'कृतबलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्तः सर्वालङ्कारविभूषितः' इति सग्राह्यम् । तत्र-कृतबलिकर्मा-काकादिभ्यो वितीर्णान्नभागः, कृतकौतुकमङ्गलप्रायश्चित्तः-कृतानि-विहितानि कौतुकानि-मषीतिलकादीनि मङ्गलानि मङ्गलकराणि दुःस्वप्नादिफलनिवारणार्थ दध्यक्षतादीनि तान्येव प्रायश्चित्तानि-अवश्यकरणीयत्वाद् येन सः, तथा-सर्वालङ्कारविभूषितः समस्ताभरणभूषितशरीरः सन् उपरिप्रासादवरगतः उत्तमप्रासादोपरिभागे समुपविष्टः स्फुटद्भिः=अतिरभसास्फालनात् स्फुटद्भिरिव मृदङ्गमस्तकैः मृदङ्गमुखपुटैः, तथा- घरतरुणीसम्प्रयुक्तैः अतिसुन्दरयुवतीभिरमिनीतैः द्वात्रिंशद्वद्वकैः-द्वात्रिंशसंख्यकपात्रनिबद्धैः नाटकैः उपनयमानः स्वचरित्राभिनयपूर्व मभिनीयमानः, उपगीयमानः स्वगुणगानपूर्वकं गीयमानः, उपलाल्यमानः= ललितकलाभिः प्रमोद्यमानः इष्टान्-अभिलषितान् शब्दस्पर्शयावत्-शब्द स्पर्शरूपरसगन्धान् पञ्चविधान् कामभोगात् प्रत्यनुभवन विहरतीति ॥ सू० ११८॥ विसर्पदयः' इन पदों का ग्रहण किया गया है। ‘हाए जाव उप्पि' में आगत यावत् पद से 'कृतबलिकर्मा, कृत कौतुकमंगल पायश्चित्तः, सर्वालङ्कारविभूषितः' इन पदों का संग्रह हा है, 'कृतबलिकर्मादि पदों का तात्पर्य है काकादिकों के लिये उसने अन्नभाग वितीर्ण किया तथा दुःस्वप्नादिफलों के निवारण के लिये मषीतिलक आदिरूप कौतुक तथा मंगलकर दध्यक्षतादिकरूप प्रायश्चित्त-अवश्य करणीय होने से किये। इनसे नीचे के पदों का अर्थ मूलार्थ में लिख दिया गया में ॥ सू० ११८ ॥ मीतिमनाः परमसौमनस्थितः, हर्षवविसप वृदयः" मा ५४ानु अ६५ ४२वामा मा०यु छ. "हाए जाव उपि" भां मावेसा यावत् ५४थी "कृतबलिकर्मा, कृत कौतुकमंगलप्नायश्चित्तः सर्वालङ्कारविभूषितः' । पहोना सब थयो छ. तબલિકર્માદિ પદેને અર્થ છે કાગડા વગેરેને અન્ન ભાગ અર્પ તેમજ દુઃસ્વપ્ન વગેરે ને નિવારણ કરવા માટે મથી તિલક વગેરે રૂપ કૌતુક તેમજ મંગળકર દહીં અક્ષત વગેરે રૂપ પ્રાયશ્ચિત્ત-અવશ્યકરણીય હોવાથી કર્યા. એના પછીનાં પદેના અર્થો મૂલાર્થ માં જ લખવામાં આવ્યા છે. સૂ૦ ૧૧૮ શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy