SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. ११६ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्णनम् १०७ धर्म देवस्वरूपम्, चैत्यं चित्तिः विशिष्टज्ञानं , तया युक्त सर्वथा विशिष्टज्ञानवन्तमित्यर्थः, इति बुद्धया पर्युपासिध्यन्ते से विध्यन्ते । तथा-विपुल प्रचुरम् अशनं पान खाद्य खाद्य प्रतिलम्भयिष्यन्ति प्रदास्यन्ति । तथा-प्रातिहारिकेण-पुन: समर्पणीयेन पीठफलकशय्यासंस्तारकेण-पीठफलकादयः प्राख्याख्याताः, तेषां समाहारस्तेन उपनिमन्त्रयिस्यन्ति-प्रातिहारिकं पीठफलकशय्यासंस्तारक च ग्रहीतुं भवन्त प्रार्थ यिष्यन्ति-इति। ततः खलु स केशीकुमारश्रमणः चित्र सारथिम् एवम् अनेन प्रकारेण अवादी-उक्तवान्-'अविआई'-अपि च चित्र । ज्ञास्यामः विचारयिष्यामः इति ॥ मू० ११६॥ मूलम्-तएणं से चित्ते सारही केसिकुमारसमणं वंदइ नमसइ, केसिस्स कुमारसमणस्स अंतियाओ कोट्रयाओ चेइयाओ पडिणिक्खमइ, जेणेव सावत्थी णयरी जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ, कोडुंबियपुरिसे सदावेइ, सदावित्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया! चाउग्धंट आसरहं जुत्तामेव उवटवेह, जहा सेयंवियाए णयरीए णिग्गच्छइ तहेव जाव वसमाणे कुणालाजणवयस्स मज्झ मज्झेणं जेणेव केइयअद्धे जेणेव सेयविया णयरी जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ, उज्जाणपालए सद्दावेइ, सदावित्ता एवं वयासी- जया णं देवाणुप्पिया! पासावचिज्जे केसी नाम कुमारसमणे पुवाणुपुट्विं चरमाणे गामाणुगाम दूइज्जमाणे इहमागच्छिज्जा तया णं तुब्भे देवाणुप्पिया! केसिकुमारसमणं बंदिजाह नमंसिज्जाह वंदित्ता नम सित्ता अहापडि रूवं उग्गह अणुजाणेजाह, पडिहारिएणं पीढ. फलग जाव उवनिमंतिजहि, एयमोणत्तियं खिप्पामेव पञ्चप्पिणेज्जाहा नाम सन्मान है. श्वेतांबिका नगरी के लोग आप कल्याणस्वरूप हैं, मगस्वरूप हैं धर्मदेवस्वरूप हैं तथा चैत्य विशिष्ट ज्ञानवान् ऐसा मानकर आपकी सेवा करेगे।सू.११६॥ છે તેનું નામ સન્માન છે. શ્વેતાંબિકા નગરીના લેકો આપશ્રી ને કલ્યાણ સ્વરૂપ, મંગળવરૂપ તેમજ ચૈત્યવિશિષ્ટ જ્ઞાનવાનું માનીને આપની સેવા કરશે. સૂ. ૧૧દા શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy