SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. ११५ सूर्याभदेवस्य पूर्वभवजीवप्रदेशीराजवर्णनम् १०३ समवसरत'-इत्थं रूपम् अर्थम् नो आद्रियते-नो आदरविषयत्वेन हृदिकरोति. अतएव--नो परिजानाति-विचारविषयत्वेन एतमर्थ न स्वीकरोति, तत एव तूष्णीकः अवलम्बितमौन भावः सन् सन्तिष्ठते। ततः खलु स चित्रः सारथिः केशिकुमारश्रमण द्वितीयमपि तृतीयमपि द्वित्रिवारम् एवम् अवादीत -एवं खलु अहं भदन्त ! जितशणा राज्ञा-इत्यादि-समवसरत खलु भदन्त ! यूयं श्वेतविकां नगरीम् इत्यन्तम् । वाक्य पूर्व सूत्रे गतम्-अस्यार्थस्तत एव बोध्यः-इति । ततः खलु केशीकुमारश्रमणः चित्रेण सारथिना द्वितीयमपि तृतीयमपि-द्विकृत्वाऽपि विकृत्वोऽपि एवमुक्तः सन् चित्रं सारथिम्एवं वक्ष्यमाणप्रकारेण अवादीत उक्तवान्-स यथानामको वनषण्डः स्यात, कृष्ण:-कृष्णवर्णः कृष्णावभास:-कृष्ण इच अवभासते न तु वस्तुतः कृष्ण. एवं । यावत्-यावत्पदेन-'नीलो नीलावभासे। हरितो हरितावभासः शीतः शीतावभासः स्निग्धः स्निग्धावभासः तीव्रः तीव्रावभासः कृष्णः कृष्णच्छायो नीलो नीलच्छायो हरितो हरितच्छायः शीतःशीतच्छायः स्निग्धःस्निग्धच्छायः तीवः तीवच्छायः घनकटितकरच्छायो रस्यो महामेघनिकुरम्वभूतः प्रासादीयो दर्शनीयः अभिरूपः' इति संग्राह्यम् । तपा-प्रतिरूपः। अर्थस्त्वेषामौवपातिकसूत्रस्यास्मत्कृतायां पीयूषवर्षिणीटीकायामवलोकनीयः। अथ नून चित्र! वनषण्डो टीकार्थ इसका इस मूलार्थ के जैसा ही है-नवरं-'किण्होभासे जाव पडिरूवे)में आया हा यावत पद से यहां 'नीलो, नीलावभासो, हरितो, हरितावभासः, शीतः, शीतावभासः स्निग्ध स्निग्धावभासः, तीव्रः, तीव्रावभासः, कृष्णः, कृष्णच्छायो, नीलो, नीलच्छायो, हरितो, हरितच्छायः, शीतः, शीतच्छायः, स्निग्धः स्निग्धच्छायः, तीव्रः, तीव्रच्छायः, घन. कटितकटच्छायो, रम्यो, महामेघनिकुरम्बभूतः प्रासादीयो, दर्शनीयः अभिरूप:' यह पाठ संगृहीत हा है। इन पदों का अर्थ औपपातिकसूत्र की पीयूषवर्षिणी टीका में हमने स्पष्ट किया है अतः वहीं से जान लेना टार्थ:-मानी भूसा प्रभार ४ छे. 'नवरं 'किण्होभासे जाव पडिरूवे' भारे यावत् ५४ मावे छे. तेथी मी "नीलो, नीलावभासो, हरितो, हरितावभासः, शीतः शीतावभासः, स्निग्धः, स्निग्धावभासः, तीव्रः, तीव्राचभासः, कृष्णः, कृष्णच्छायो, नीलो, नीलच्छायो, हरितो, हरितच्छायः, शीतः, शीतच्छायः स्निग्धः स्निग्धच्छायः, तीव्रः तीव्रच्छायः, धनकटि तकटच्छायो, रम्यो, महामेधनि कुरम्बभूतः प्रासादीयो, दर्शनीयः, अभिरूप:"AL 48न संघ थयो छे. આ પાઠનો અર્થ અમે “પપાતિક સૂત્રની પીયૂષવર્ષિણી ટીકામાં કર્યો છે. શ્રી રાજપ્રશ્રીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy