SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सू. ११२ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्ण नम् जावप्रदाशराजवर्णनम् ८१ अदत्तादानाद् विरमणम् ३, स्वदारसन्तोषः४, ईच्छापरिमाणः५, इति पश्चाणुव्रतानि तानि सन्ति यस्मिस्तम्, तथा-सप्तशिक्षाबतिक-सप्रशिक्षात्रतानि यस्मिन्-दिग्वतम्, १ उपमोगपरिमोगपरिमाणम्२, अनर्थदण्डविर. मणम् ३, सामायिकम् ४, देशावकाशिकम् ५. पौषधोपवासः ६, अतिथिस विभागः, ७ इति सप्तशिक्षाव्रतानि तानि सन्ति यस्मिस्तम्, इत्येवं द्वादशविध गृहिधर्म प्रतिपनु स्वीकत शक्नोमि। इत्थं चित्रसारथेचनः श्रुत्वा केशिकुमारश्रमणः प्राह-हे देवानुप्रिय ! यथा ते सुख भवेत्तथा कुरु, अत्र अवश्यकर्त्तव्ये कार्य प्रतिबन्ध-विलम्ब मा कुरु-इति ! ततः खलु स चित्र: सारथिः केशिकुमारश्रमणस्य अन्तिके पञ्चाणुव्रतिकः यावद् गृहिधर्मम् उपसम्पद्य-स्वीकृत्य विहरति । ततः खलु से चिरमण, २ स्थलमृषावाद से विरमण, ३स्थलअदत्तादान से विरमण, ४स्वदारसतोष, और ५इच्छापरिमाण ये पांच अणुव्रत हैं जिसमें ऐसे तथा १दिग्वत, २उपभोगपरिभोगपरिमाण, ३अनर्थदण्डविरमण, ४सामायिक, ५देशा. शिक,६पौषधोवकापवास. अतिथि संविभाग, एवं ये सातशिक्षावत है जिसमें ऐसे गृहिधर्म को स्वीकार करने की मुझ में शक्ति है इसलिये इसे ही मैं धारण करना चाहता हूं-इसका विशेष वर्णन औपपातिक-सूत्र में आनन्द श्रावक के प्रकरण में देखना चाहिये। इस प्रकार चित्र सारथि के वचनकथन को सुनकर के केशिश्रमणने उससे कहा-हे देवानुप्रिय ! जैसे तुम्हें सुख हो-वैसा करो परन्तु इस अवश्यकतव्य कार्य में ढील मत करो इस प्रकार केशिकुमारश्रमण का हितविधायक वचन सुनकर चित्र सारथिने उनके पास पांच अणुवतीवाले एवं सातशिक्षा व्रतों वाले गृहिधर्म को स्वीकार પ્રાણ તપાતથી વિરમણ, (૨) સ્થૂલ મૃષાવાદથી વિરમણ (૩) સ્થૂલ અદત્તાદાનથી વિરમણ (४) छ। परारमा मा पांये मानता तम (१)हनत, (२) पास परि लोगपरिभा, (3) सामायि: (४) शाhिs (५) पोषधापवास, (6) मतिथिસંવિભાગ અને (૭) અનર્થ દંડ વિરમણ આ સાત શિક્ષાત્રતે છે એવા ગૃહિધર્મને સ્વીકારવા માટે હું તૈયાર છું. આનું વિશેષ વન ઔપપાતિક સૂત્રના આનંદ શ્રાવક પ્રકરણમાં કરવામાં આવ્યું છે. આ પ્રમાણે ચિત્રસારથીનું કથન સાંભળીને શિકુમાર શ્રમણે તેને કહ્યું- હે દેવાનુપ્રિય! તમને જેમાં સુખ થાય તેમ કરે. પણ આ આવશ્યક કર્તવ્યમાં હવે વાર કરે નહિ.” આ પ્રમાણે કેશિકુમાર શ્રમણનું હિત વિધાયક વચન સાંભળીને ચિત્ર સારથિએ તેઓશ્રી પાસેથી પાંચ અણુવ્રતવાળા તેમજ સાતશિક્ષા કતવાળા ગૃહિધર્મને સ્વીકારી લીધું. ત્યારબાદ ચિત્રસારથિએ તે કેશિકુમાર શ્રી રાજપ્રશ્રીય સૂત્ર: ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy