SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका सु. ११२ सूर्याभदेवस्य पूर्व भवजीवप्रदेशिराजवर्ण' नम् रोयामि णं भंते! णिग्गंथं पावयणं, अब्भुट्टेमि णं भंते । निग्गथ पावयण, एवमेयं भते । निग्गंथे पावयणे, तहमेयं भते । निग्गंथे पावणे अवितहमेय निग्गंथे पात्रयणे, असंदिद्धमेयं भते ! निग्गंथे पावयणं, इच्छियमेयं भते । निग्गंथे पावयणे, पडिच्छियमेयं भंते! निग्गथे, पात्रयणे, इच्छियपडिच्छियमेयं भंते ! निग्गथे पावयणे, जं ७३ • तुभेवदहत्तिक दइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी - जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव इब्भा इब्भपुत्ता चिच्चा हिरण्णं चिच्चा सुवण्णं, एवं धणं धन्न बलवाहणं कोसं कोट्टागारं पुरं अंतेउरं, चिच्चा विउलं धणकणगरयणमणिप्रोत्तिय संखसिलप्पवाल संतसारसावएजं, विच्छडित्ता विगोवइत्ता दाणं दाइत्ता परिभाइत्ता मुंडा भवित्ता अगाराओ अणगारियं पव्वयंति, णो खलु अहंता संचाएमि चिच्चा हिरण्णं तं चैव जाव पव्वइत्तए । अहं णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खा - वइयं दुवालसविहं गिहिधम्मं पडिवजित्तए । अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि । तएणं से चित्तं सारहा केसिकुमारसमणस्स अंतिए पंचाणुव्वइयं जाव गिहिधम्म उवसंपजित्ता णं विहरइ । तरणं से चत्ते सारही केसिकुमारसमणं वदइ नमसइ, वंदित्ता नमसित्ता जेणेव चाउग्घंटे आसरहे तेणेव पहारेत्थ गमणाए, चाउग्घंटं आसरहं दुहरुइ, जामेव दिसिं पाउब्भूए तामेव दिसि पडिगए ॥ सू० ११२ ॥ छाया - ततः खलु स चित्रः सारथिः केशिनः कुमारश्रमणस्य अन्तिके धर्म श्रुत्वा निशम्य हृष्ट यावद - हृदय: उत्थया उत्तिष्ठति, उत्थाय कोशिन શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૨
SR No.006342
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1966
Total Pages489
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy