SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. देवकृतं समवसरणभूभिसमार्जनादिकम् ङ्गणं वा यावत् सर्वतः समन्तात् कचग्रहगृहीत करतलप्रभ्रष्टविप्रमुक्तेन दशार्द्धवणेन कुसुमेन मुक्तपुष्पपुजोपचारकलितं कुर्यात् एवमेव ते सूर्याभस्य देवस्य आभियोगिका देवा पुष्पवादलकानि विकुर्वन्ति विकृत्य क्षिप्रमेव प्रस्तनितयन्ति प्रस्तनितयित्वा, यावत् योजनपरिमण्डलं जलजस्थलजभासुरप्रभूतस्य वृन्तस्थायिनः दशार्द्धवर्णकुसुमस्य जानूत्सेधप्रमाणमात्रम् अवधिं वर्ष वर्षन्ति, वर्षित्वा कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपमघमघायमानगन्धोद्धताभिरामं सुगन्धवररिका लेकर ( रायंगणं वा जाव सबओ समंता कयग्गहगहिय करयल पब्भदृविप्पमुक्केणं दसवण्णेणं कुसुमेणं मुक्कपुप्फोवयारकलियं करेज्जा ) राजाङ्गण को यावत् सब तरफ में कचग्रहवत् गृहीत हुए पश्चात् करतल से प्रभ्रष्ट होकर विप्रमुक्त ऐसे पंचवर्ण के पुष्पों से सुशोभित करता है-अर्थात्-अचित्त पुष्पराशि से अलंकृत करता है, (एवामेव ते सूरियाभस्स देवस्स आभियोगिया देवा पुष्फवदलए विउव्वंति ) इसी तरह से सूर्याभदेव के पूर्वोक्त आभियोगिक देवोंने पुष्प वालिकों की विकुर्वणा की (विउव्वित्ता खिप्पामेव पयणुतणायंति, पयणुतणाइत्ता जाव जोयणपरिमंडलं जलयथलय भासुरप्पभूयस्स विंटट्ठाइस्स दसवण्णकुसुमस्स जाणुस्सेहपमाणमेत्तं ओहिं वास वासंति ) विकुर्वणा करके शीघ्र ही वे पुष्पवादलिक तडतडात करने लगे तडतडात करके यावत् योजनपरिमित उस वर्तुलाकार भूभाग पर प्रभुत एवं भास्वर ऐसे जलज और थलज पंचवर्णवाले कुसुमों कि जो अधोवतिवृन्त से युक्त थे जानूत्सेधप्रमाणमात्र तक वरसाकी ( वासित्ता कालागुरु पवर कुंदुरुक्क णं वा जाव सब्बओ समंता कयग्गह गहियकरयल पब्भविप्पमुक्केणं दसद्धवण्णेणं कुसुमेणं मुक्कपुप्फोवयारकलियं करेज्जा ) रामबनना Ringाने यावत् यारे તરફથી કચગ્રહવત’ ચૂંટેલા અને ત્યાર પછી કરતલથી પ્રભ્રષ્ટ થઈને વિપ્રમુક્ત થયેલા એવાં પાંચવર્ણના પુરપાથી સુશોભિત કરે છે એટલે કે અચિત્ત પુષ્પરાશિથી मसत रे . (एवामेव ते सूरियाभस्स देवस्स आभियोगिया देवा पुप्फबद्दलए विउव्वति ) से प्रमाणे २४ सूर्यासवना पूर्वात मालियोगि वामे पु०५वाईलिनी विgagu ४२॥ ( विउव्वित्ता खिप्पामेव पयणुतणायति, पयणुतणाइत्ता जाव जोयणपरिमडलं जलय-थलय-भासुरप्पभूयस्स बिंटवाइस्स दसद्धवण्णकुसुमस्स जाणुस्सेहपमाणमेत्त ओहिं वासं वासंति ) विवए। शन. ही ते ५०५वालि તડતડાટ કરવા લાગ્યા અને તડતડાત કરીને યાવત એકજન જેટલા તે વર્તુલાકાર ભૂભાગ ઉપર પુષ્કળ પ્રમાણમાં ભાસ્વર એવાં જલજ પાંચવર્ણવાળા પુષ્પોની કે જે અધવર્તિવંતથી યુક્ત હતા –જાનૂ સેધ પ્રમાણ (ઘૂં ટણ સુધી) જેટલી વર્ષા શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy