SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ५८ राजप्रनीयसूत्रे , = कयथयन्ति तस्माद्बौराणमेतद्देवाः - भो देवाः ( एतत् वन्दनादि पौराणं यावत् - यावत्पदेन ' जीतमेतद् - हे देवाः कृत्यमेतद् हे देवाः करणीयमेतद् हे देवाः ! आचीर्णमेतद् हे देवाः । एतानि बोध्यानि, अभ्यनुज्ञातमेतत् हे देवा इति देवान् प्रति भगवान् अवादीदितिपूर्वेण सम्बधः || सू० ६ ॥ मूलम् - तरणं ते अभियोगिया देवा समणेणं मगवया महावीरेणं एवं वृत्ता समाणा हट्ट जाव हियया समणं भगवं महावीरं वंदति नमसंति वंदित्ता नर्मसित्ता उत्तरपुरत्थिमं दिसीभागं अवकमंति अवक्कमित्ता वेउब्वियसमुग्धाएणं समोहणंति समोहणित्ता संखेज्जाई जोयणाहं दंडं निसिरंति, तं जहा - रयणाणं जाव रिट्टाणं अहावायरे पोग्गणे परिसाति, परिसाडित्ता अहासुहुमपुग्गले परिणायेति परिणाइत्ता दोच्चपि वेव्वियसमुग्धाएणं समोहणंति, समोहणित्ता संवध्यवाए विउव्वंति से जहा नामए भइय सिया तरुणे जुगवं बलवं अपाय थिरसंघयणे थिरग्गहत्थे पडिपुण्णपाणिपायपितरोरुपरिणए घणनिचियवट्टवलियखंधे चम्मेदृगदुघणमुट्टियसमाहयगत्ते उरस्सबलसमन्नागए तलजमलजुयलफलिहनिभवाहू लंघणपवणजवणपमद्दणसमत्थे छेए दक्खे पट्टे कुसके मेहावी णिउणसिप्पोवगए एगं महं सलागाहत्थगं वा दंडसंपुच्छणि वा वेणुसलाइयं वा गहाय रायंगणं वा रायंतेपुरं वा देवकुलं वा सभं वा पर्व वा आरामं वा उज्जाणं वा अतुरियमचवलमसंभंते निरंतरं सुनिउणं सव्वओ समता संपमज्जेजा, एवामेव तेऽवि सूरियाभस्स देवस्स आभियोगिया देवा संवट्टयवाए विउव्वंति, विउव्वित्ता समणस्स भगवओ महावीरस्स सव्वओ समंता जोयणपरिमंडलं जं किंचि तणं वा तहेव सव्वं શ્રી રાજપ્રશ્નીય સૂત્ર : ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy