SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ ६८० राजप्रश्नोयसूत्रे असद्वस्तुनिरूपणप्रसङ्गेन । अतएव नामस्थापने अर्थशन्ये वर्तते इति अनुयोगद्वारे भगघता प्रतिपादितम् ॥ सू० ९३ ॥ ___ मूलम् --जेणेव सभा सुहम्मा तेणेव उवागच्छइ, सभं सुहम्मं पुरथिमिल्लेणं दारेणं अणुपविसइ, जेणेव माणवए चेइयखंभे जेणेव वइरामया गोलवट्टसमुग्गया तेणेव उवागच्छइ, उवागच्छित्ता लोमहत्थगं परामुसइ, वइरामए गोलवहसमुग्गए लोमहत्थेणं पमज्जइ, वइरामए गोलवट्टसमुग्गए विहाडेइ, जिणसगहाओ लोमहत्थेणं पमज्जइ, सुरभिणा गंधोदएणं पक्खालेइ, पक्खालित्ता अग्गेहिं वरेहिं गंधेहिं य मल्लेहिय अच्चेइ, धूवं दलयइ, जिणसकहाओ वइरामएसु गोलवदृसमुग्गएसु पडिनिक्खमइ । माणवगं चेइयखभं लोमहत्थएणं पमजइ, दिवाए दगधाराए सरसेणं गोसीसचंदणेणं चच्चए, दलयइ, पुष्फारुहणं जाव धूवं दलयइ। जेणेव सीहासणे तं चेव । जेणेव देवसयणिज्जे तं चेव । जेणेव खुड्डागमहिंदज्झए तं चेव । जेणेव पहरणकोसे चोप्पालए तेणेव उवागच्छइ लोमहत्थगं परामुसइ, पहरणकोसं चोप्पालं लोमहत्थएणं पमज्जइ, दिव्वाए दगधाराए सरसेणं गोसीसचंदणेणं चच्चए, दलेइ, पुप्फारुहणं० आसत्तोसत्त० धूवं दलयइ, जेणेव सभाए सुहम्माए बहुमज्झदेसभाय जेणेव मणिपेढिया जेणेव देवसयणिज्जे तेणेव उवागच्छइ, लोमहत्थगं परामुसइ देवसर्याणज्जे सर्वथा असत्कल्प जिनमूर्तिकी पूजा आदिसे कुछ भी फल नहीं होता है अब और अधिक इस असद्वस्तुकी प्ररूपणाके सम्बन्धमें क्या कहा जावे । नाम स्थापना अर्थ शून्य है ऐसा कथन अनुयोगद्वारमें स्वयं भगवान्ने कहा है। ९३ મેળવી શકે છે? આ પ્રમાણે સર્વથા અસતકલ્પ જિનમૂર્તિની પૂજા વગેરેથી કેઈપણ જાતના ફળની પ્રાપ્તિ થતી નથી. અસર્વસ્તુની પ્રરૂપણે માટે વધારે શું કહીએ. અનુયાગદ્વારમાં ભગવાને કહ્યું છે કે નામ સ્થાપના નિરર્થક છે. એ સૂ૦ ૯૩ માં શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy