SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे अवश्यं कुर्यात् भगवतः सर्वज्ञत्वात् , अन्यथा भगवतस्तीर्थ कृतः सर्वज्ञत्वं व्याहन्येत जैनशास्त्रेषु परिषत् (जनानां सङ्घः) समवसृतं भगवन्तं महावीरं वन्दितुं निर्गच्छति' इत्येवं वर्णनं समुपलभ्यते किन्तु न कुत्रापि कस्मिंश्चिन्मन्दिरे यात्राया वा गमनस्योल्लेखः उपलब्धः, उपलभ्यते वा (१०) । किञ्च महोत्सवानां वर्णने यथा ' इंदमहेइ वा खंदमहेइ वा' इन्द्रमह इति वा, स्कन्दमह इति वा, इत्यादिपाठः उपलभ्यते, न तथा कुत्रापि 'जिणपडिमामहेइ वा' जिनप्रतिमा मह इति वा, इत्येवं पाठो दृष्टिगोचरो भवति तेन अर्थापत्तिन्यायेन इदमर्थात् आपद्यते यत् इयं प्रतिमापूजा न जैनधर्मस्य मान्या, अपि तु अमान्यैवेति (११) यदा महावीरस्य दश श्रावका गृहस्थाश्रमं धनसम्पत्यादिकञ्च परित्यज्य द्वादश प्रतिमाः प्रतिपेदिरे तदा ते पौषधशालायां निवासमकार्पः इत्येवं आवश्यक होती-तो उसकी वहां चर्चा भी अवश्यकी होती क्योंकि भगवान तो सर्वज्ञ थे. वे ऐसे नहीं करते तो उनमें सर्वज्ञत्वकी बाधा आति। १०-जैनशास्त्रोंमें परिषद् जनानां सङ्घ समवसृतं भगवन्तं महावीर वन्दितुं निर्गच्छति' अर्थात् जनोंका समूह पधारे हुवे भगवान् महावीरको वन्दना करनेको पधारे इस प्रकारका वर्णन तो देखा जाता है. परन्तु, कहीं पर भी ऐसा नहीं देखा जाता है कि किसी मन्दिरमें या यात्रामें उनके गमनका उल्लेख हुआ हो। ११ किञ्च-जैसा महोत्सवोंके वर्णनमें 'इंदमहेइ वा, खदमहेइ वा' यह पाठ मिलता है, वेसा 'जिणपडिमामहेइ वा' ऐसा पाठ नहीं मिलता है। अतः अर्थापत्ति न्यायसे यह स्वतः सिद्ध हो जाता है कि यह मूर्तिपूजा जैनधर्मको मान्य नहीं हुई है, किन्तु अमान्य ही रही. । પણ ત્યાં તો નામ માત્ર પણ ચર્ચા કરવામાં આવી નથી. જે મૂર્તિપૂજા આવશ્યક હોત તે તેની ચર્ચા પણ અવશ્ય કરવામાં આવી હોત કેમકે ભગવાન તે સર્વજ્ઞ છે. તેઓ જો આમ ન કરતા તે તેમની સર્વજ્ઞતામાં બાધા ઉપસ્થિત થાત. (१०) जैन शास्त्रीमा 'जनानां सङ्घ समवसृतं भगवन्तं महावीरं वन्दितु निर्गच्छति' २१प्रमाणे तो १ नाम मावे छे ५६५ ४५५ महिमा है યાત્રાર્થ ગમન સંબંધમાં તેમને ઉલ્લેખ મળતો નથી, (११) वणी,रेम भत्सवाना वर्णनमा 'इंदमहेइवा, खंदमहेइ वा' मा ५४ भणे छ, तम जिण पडिमा महेइ वा' ५18 भगत नथी, माटे पर्था पत्ति न्यायथी । વાતપિતાની મેળે જ સિદ્ધ થઈ જાય છે કે આ પ્રતિમાપૂજા જૈનધર્મને માન્ય નહીં પણ અમાન્ય છે. श्री २०१प्रश्नीय सूत्र:०१
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy