SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ८७ सूर्याभविमानस्य देवकृतसज्जीकरणादिवर्णनम् ६०५ चन्ति-महता शब्देन निष्ठीवन्ति, केचिद् धकुर्वन्ति–'धक' इति शब्दं कुर्वन्ति, केचित् स्वानि-स्वकीयानि स्वकीयानि नामानि कथयन्ति, वदन्ति, केचिच्च देवाः चत्वार्यपि कुर्वन्ति । तथा-केचिद् देवसन्निपातं-देवसमूह कुर्वन्ति, केचिद् देवोद्योत-देवप्रकाशं कुर्वन्ति, केचिद् देवोत्कलिका-देवसंबाधं 'भीड' इति भाषाप्रसिद्धं कुर्वन्ति, केचिद् देवकहकहक-देवकोलाहलं कुर्वन्ति केचिद् देवदुहदुहक-देवसम्बन्धिकं 'दुहदुह' इत्यनुकरणात्मकं शब्दं कुर्वन्ति, केचित् चैलोत्क्षेप-वस्त्रवर्षणं कुर्वन्ति, तथा-केचिच्च देवाः देवसन्निपातादि-चैलोत्क्षेपान्तं सर्व कुर्वन्ति । तथा केचिद्देवाः उत्पल हस्तगताः--उत्पलं-चन्द्रविकासिकमलं हस्तगत करत्थितं येां ते तथाभूताः, यावत्-यावत्पदेन- 'पद्महस्तगताः कुमुदहस्तगताः नलिनहस्तगताः सुभगहस्तगताः सौगन्धिकहस्तगताः पुण्डरीकहस्तगता महापुण्डरीकहरतगताः' इति संग्राह्यम् तथा-शतसहस्रपत्रहस्तगता= करस्थित शतपत्र कमलं सहस्रपत्र कमलाः, तथा-केचिद देवः कलशहस्तगता=करधृतकलशाः यावत्-यावत्पदेन-भृङ्गारहस्तगताः आदर्शहस्तगताः स्थालीहस्तगताः पात्र हस्तगताःसुप्रति ष्ठानहस्तगताः रत्नकरण्डकहस्तगतः पुष्पचङ्गेरीहरतगताः माल्यचङ्गेरीहस्तगताः चूर्णचङ्गेरीहस्तगताः गन्धचङ्गेरीहस्तगताः वस्त्रचङ्गेरीहस्तगताः आभरणचङ्गेरीहस्तगताः सिद्धार्थचङ्गेरीहस्तगताः लोभहस्तचङ्गेरीहस्तगताः पुष्पपटलकहस्तगताः माल्यपटलकहस्तगताः चूर्णपटलकहस्तगताः गन्धपटलकहस्तगताः वस्त्रपटलकहस्तगताः आभरणपटलकहस्तगताः सिद्धार्थकपटलकहस्तगताः लोमहस्तपटलकहस्तगताः सिंहासनहस्तगताः छत्रहस्तगताः चामरहस्तगताः चन्दनचर्चित कलश माङ्गलिक होते हैं अतः वे गृहान्त के चतुष्कों में स्थापित किये गये थे. तोरण नाम बहिद्वार का है। "भाजयन्ति" क्रिया पद का अर्थ “करते हैं" ऐसा है। मृदङ्गादिक बाजों का नाम तत, वीणादिक बाजों का नाम वितत कांस्य तालादिक का नाम घन, एवं वंश्यादिक बाजों का नाम शुषिर है। "उत्क्षिप्त" आदि चार प्रकार के गाने का अर्थ ४८३ सूत्र में अर्थ लिखते समय लिखा जा चुका है । द्रुतनाट्यविधि से હોય છે. એટલા માટે ઘરના ચારેચાર ખૂણાઓમાં તેમની સ્થાપના કરવામાં આવી हती. तो मरनदानु नाम छ. " भाजयन्ति" २ लिया५६ छ तना अर्थ '४२ छ' सव। थाय छे. भृ। मेरे पासानु नाम तत, पी॥ वगेरे 40. એનું નામ વિતત, કાંસ્યતાલાદિકનું નામ ઘન, અને વંશ્યાદિકનું નામ શુષિર છે. “ઉક્ષિત” વગેરે ચાર જાતના સંગીતને અર્થ ૪૮ માં સૂત્રમાં સ્પષ્ટ કરવામાં શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy