SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ राजप्रश्नीयसूत्रे वर्षमित्यर्थः, अत एव-रेणु विनाशनम् धूलिप्रशान्तकरम् , पदद्वयस्य कर्मधारयः, एतादृशं दिव्यं सुरभिगन्धोदकं-सुरभिगन्धम् =अतिसुगन्धम् उदकं= जलं यस्मिंस्तत्-अतिशयसुगन्धिजलमयं वर्ष-वृष्टिं वर्षन्ति, तथा-केचिद् देवाः सूर्याभ विमानं हतरजसं नष्टरजसं भ्रष्टरजसम् उपशान्तरजसं प्रशान्तरजसं कुर्वन्ति । 'हतरजसम् ' ईत्यादीनामर्थश्चतुर्थसूत्रतोऽवसेयः। तथा-केचिद देवाः सूर्याभं विमानम् आसिक्तसम्मार्जितोपलिप्तम्-आसिक्तम्-उदकच्छटनेन, सम्मार्जितं संभाव्यमानकचवरापनयतः उपलिप्तम् उपलेपविषयीकृतं गोमया दिना, तदिव-उपलिप्तम्-उपलिप्तसदृशम् , पदत्रयस्य कर्मधारयः, अत एवशुचिसंमृष्टरथ्यान्तराषणवीथिकम्-शुचीनि शुद्धानि समृष्टानि-कचरापनयनतः संमार्जितानि रथ्यान्तराणि रथ्यामध्यभागाः आपणवीथय, हट्टमार्गा इव यस्प्रिंस्तत्तादृशं-हट्टमार्गसदृशशुद्धसम्मार्जितरथ्यान्तरयुक्तं कुर्वन्ति । तथाकेचिद् देवाः सूर्याभ विमानं मश्चातिमश्चकलितम्-मञ्चातिमञ्चा:-मञ्चोपरिमश्चाः, तैः कलितं युक्तं कुर्वन्ति । तथा-केचिद् देवाः सूर्याभं विमानं नानाविधरागावसितं-नानाविधा: अनेकप्रकारा ये रागारअनानि तैः अव सित=युक्त, ध्वजपताकातिपताकामण्डितम्-ध्वजा=बृहत्यो वैजयन्त्यः, पताका तिपताका:=पताकोपरिस्थाप्यमानाः पताकास्ताभिः मण्डित-भूषितं च कुर्वन्ति । केचिच्च देवा: सूर्याभं विमानं लेपोल्लेपमहित-लेप-गोमयादिना वर्षा की कि जिससे पडती हुई विन्दुओं का स्पर्श बहुत अधिक विरलरूप में हो क्यों कि ऐसी ही वृष्टि से कर्दम नहीं होता है तथा ऐसी वर्षा ही रज की विनाश करनेवाली होती है. अर्थात् सो वृष्टि से उडती हुई धूली शान्त हो जाती है और फिर वह धीरे२ जम जाती है। "हतरजसं नष्टरजसं" आदि पदोंका अर्थ चतुर्थ सूत्र की टीका में लिखा जा चुका है। मञ्चों के ऊपर मञ्चों का जो स्थापन किया जाता है उसका चुका है। मञ्चों के ऊपर मञ्चों का जो स्थापन किया जाता है उसका नाम मश्चातिमञ्च है। बृहत् वैजयन्तियों का नाम ध्वजा है और पताकाओं के ऊपर जो पताकाओं का लगाना है उसका नाम पताकातिपताका है। દિવ્ય સુરભિગધદકની વર્ષા કરી કે જેથી વર્ષાના પડતા નાના નાના ટીપાંઓથી २४ विनय २६ गई, धूण ती शांत थ 15 मन ४४५ थये। डि. “हतरजसं नष्टरजसं" ३ पटाने। Aथ याथा सूत्री मां २५९ ४२१मा मान्य छे. મંચની ઉપર જે મંચની ગોઠવણ કરવામાં આવે છે તે મંચાતિમંચ કહેવાય છે. મોટી વૈજયન્તીઓનું નામ દવા છે અને પતાકાઓની ઉપર જે પતાકા ગોઠવવામાં આવે છે તેનું નામ પતાકાતિપતાકા છે. ચંદન ચચિંત કલશ માંગલિક શ્રી રાજપ્રશ્નીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy