SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ ५८३ सुबोधिनी टीका. सू. ८५ सूर्याभस्य इन्द्राभिषेकवर्णनम् अञ्जलिं कृत्वा जयेन विजयेन वर्द्धयन्ति वर्द्धयित्वा तं महार्थं महार्थं महाईं विपुलम् इन्द्राभिषेकम् उपस्थापयन्ति ।। सू० ८५ ॥ ' तरणं सूरियाभस्स देवस्स ' इत्यादि टीका - व्याख्या निगदसिद्धा । नवरम् - सर्वर्तुवराणि - सर्वप्रकाराणि - आमलकादिकषायद्रव्याणि ।। सू० ८५ ॥ मूलम् - तए णं तं सूरियाभं देवं चत्तारि सामाणियसाहसीओ चत्तारि अग्गमहिसीओ सपरिवाराओ तिन्नि परिसाओ सत्त अणियाहिवइणो सोलस आयरक्खदेव साहसीओ अने व बहवे सूरियाभविमानवासिणो देवा य देवीओ य तेहि साभाविएहिं य विउब्विएहिं य वरकमलपइडाणेहिं य सुरभिवरवारिपडिपुन्नेहिं चंदणकयचच्चिएहिं आविद्ध कंठे गुणेहिं पउमुपलपिहाणेहिं सुकुमालकोमलपरिग्गहिएहिं अट्ठ सहस्सेणं सोनियाणं कलसाणं जाव अट्टसहस्सेणं भोमिज्जाणं कलसाणं सव्वोदएहिं सव्वमहियाहिं सव्वत्यरेहिं जाव च्छित्ता सूरिया देव करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु जएणं विजएणं बद्धाविति - वद्धावित्ता तं महत्थं महग्धं महरिहं विउलं इंदाभिसेय उट्ठति ) वहां आकरके उन्होंने सूर्याभदेवको दोनों हाथ जोडकर विनयके साथ नमस्कार किया और जयविजय शब्दोंका उच्चारण करते हुए उसे बधाई दी. बधाई देकर फिर उन्होंने महार्थसाधक, महार्घ महाजनोंके योग्य उस विपुल इन्द्राभिषेषककी सब लाई हुई सामग्रीको उपस्थित करदिया । इस सूत्र की व्याख्या इस मूलार्थके जैसी ही है 'सर्वर्तुवराणि' पद से यहां समस्वप्रकारके आमलक आदि कषाय द्रव्योंको ग्रहण किया गया । सू. ८५ । बद्धाविति, वद्धावित्ता तं महत्थं महग्धं महरिहं विउलं इदाभिसेयं उवदुर्वेति ) त्यां પહાંચીને તેમણે સૂર્યાભદેવને બન્ને હાથોડીને નમ્રતાપૂર્વક નમસ્કાર કરીને અને જય વિજય શબ્દોનું ઉચ્ચારણ કરતાં તેને વધામણી આપી અને ત્યાર પછી તેઓએ સર્વ સ્થાનાથી એકત્ર કરીને લાવેલી બધી વસ્તુને તેની સામે ઉપસ્થિત કરી. या सूत्रनी टीम भूलार्थ प्रभा ४ छे, " सर्वर्तु वराणी " पहथी अहीं આમલક વગેરે સમસ્ત પ્રકારના કષાય દ્રવ્ય ગ્રહણ કરવામાં આવ્યા છે. સૂ॰ પા શ્રી રાજપ્રશ્નીય સૂત્ર ઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy