SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ ५५६ राजप्रश्नीयसूत्रे 'तस्स णं' इत्यादि टीका-तस्य खलु सिद्धायतनस्य उत्तरपौरस्त्ये-उत्तरपूर्वदिशोरन्तरालभागेईशानकोणे अत्र खलु महती-विशाला एका उपपातसभा प्रज्ञप्ता । तस्याः सभाया वर्णनं तथैव बोद्धव्यं इति यथा सुधर्मायाः सभायाः वर्णन कृतम् । स वर्णकः कियत्परिमितो बोध्यः ? इत्याह-यावन्मणिपीठिका अष्ट योजनानि देवशयनीयमिति । शयनीयवर्णकः देवशयनीयवर्णनपरः पदसमूहोऽपि तथैव= पूर्ववदेव बोध्यः तथा अष्टाष्टसंख्यकानि मङ्गलकानि ध्वजाः छत्रातिच्छत्राणि चाप्यत्र पूर्ववदेव बोध्यानि । अयं भावः-यथा-सुधर्मायाः सभायाः स्वरूपवर्णन-पूर्वादिद्वारत्रयवर्णनमुखमण्डपवर्णन-प्रेक्षागृहमण्डपादिवर्णनतः आरभ्य उल्लोकान्तवर्णनं कृतम् , यथा च तस्या बहुसमरमणीयभूमिभागस्य बहुमध्यदेशभागे स्थिताया महत्या मणिपीठिकाया अष्टौयोजनान्यायामविष्कम्भाभ्यां चत्वारि योजनानि बाहल्येन-इत्यादिरूपं वर्णनतस्या, मणिपीठिकाया उपरिवर्तमानस्य-देवशयनीयस्य च यथा वर्णनं, यथा च सुधर्मायाः सभाया उपरि अष्टाष्ठानां मङ्गलकानां ध्वजानां छत्रातिच्छत्राणां च वर्णनं त्रिसप्तति ७३ सूत्रे कृतम् , तथैव सर्वमत्रापि विज्ञेयमिति । तथा-तस्याः खलु उपपात सभाया उत्तरपौरस्त्ये=उत्तरपूर्वयोर्दिशोरन्तराल दिग्भागे-ईशानकोणे अत्र खलु जैसी है। (तीसे गं नंदाए पुक्खरिणीए उत्तरपुरत्थिमेणं महेगे बलिपीढे पण्णत्ते-सव्वरयणामए अच्छे जाव पडिरूवे) इस नंदा पुष्करिणी के ईशानकोने में एक विशाल वलिपीठ-आसनविशेष कहा गया है. यह आसनविशेष सर्वात्मना रत्नमय हैं, निर्मल हैं यावत् प्रतिरूप हैं। ___ इस सूत्र का टीकार्थ इस मूलार्थ के जैसा ही है-व्यवसायसभा में तत्त्वादि का निश्चय किया जाता है. पुस्तक के जो डोर सुवर्णमय कहे गये हैं सो उनमें उसके पत्र पोये जाते हैं। ग्रन्थि से यहां डोरे की गांठ की गई हैं पत्ते न निकल जावें इसीख्याल से उसमें गांठे लगी हुई है ॥ सू. ८१॥ रिणीए उत्तरपुरस्थिमेणं महेगे बलिपीढे पण्णत्ते सव्वरयणामए अच्छे जाव पडिरूवे) એ નંદા પુષ્કરિણીના ઈશાન કોણમાં એક વિશાળ બલિપીઠ-આસનવિશેષકહેવાય છે. આ સૂત્રને ટીકાર્થ મૂલાર્થ પ્રમાણે જ છે. વ્યવસાય સભામાં તત્ત્વાદિના સંબંધમાં નિર્ણય લેવાય છે. પુસ્તકની જે સુવર્ણમય દોરી છે તેમાં પુસ્તકના પત્રે પરોવવામાં આવ્યાં છે. ગ્રંથિથી અહીં દરીની ગાંઠ લેવામાં આવી છે. અત્રે બહાર નીકળી જાય નહીં તે માટે ગાંઠે લગાવવામાં આવે છે. એ સૂ. ૮૧. શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy