________________
५४०
राजप्रश्नीयसूत्रे छाया-सभायाः खलु सुधर्मायाः उत्तरपौरस्त्ये अत्र खलु महदेकं सिद्धायतनं प्रज्ञप्तम् , एकं योजनशतम् आयामेन, पञ्चाशद् योजनानि विष्कम्भेण, द्वासप्तति योजनानि ऊर्ध्वम् उच्चत्वेन, सभागमेन यावत् गोमानसिकाः, भूमिभागा उल्लोकास्तथैव । तस्य खलु सिद्धायतनस्य बहुमध्यदेशभागे अत्र खलु महत्येका मणिणीठिका प्रज्ञप्ता, षोडशयोजनानि आयामविष्कम्भेण, अष्ट
'सभाएणं सुहम्माए' इत्यादि ।
सूत्रार्थ-(सभाएणं सुहम्माए उत्तरपुरस्थिमेणं महेगे सिद्धाययणे पण्णत्ते) सुधर्मासभाके ईशानकोनमें एक विशाल सिद्धायतन कहा गया है. ( एगं जोयणसयं आयामेणं, पन्नास जोयणाई विक्खंभेणं, बावत्तरि जोयणाई उड्डे उच्चत्तेण, सभागमेणं जाव गोमाणसियाओ, भूमिभागा उल्लोया तहेव) यह सिद्धायतन एक सौ योजनका लम्बा है और ५० योजनका विस्तारवाला है तथा इसकी ऊँचाई ७२ योजनकी है. सभाके वर्णनमें जैसा पहिले पारु गोमानासी तक कहा गया है, वैसा ही पाठ इस सिद्धायतनके वर्णनमें कहना चाहिये. यहां पर भूमिभाग और उल्लोकका कथन भी उसी प्रकारसे करना चाहिये. (तस्सणं सिद्धाययणस्स बहुमज्झदेसभाए एत्थणं महेगा मणिपेढिया पण्णत्ता) इस सिद्धायतनके बहुमध्य देशभागमें एक विशाल मणिपीठिका कही गई हैं (सोलसजयणाई आयामविखंभेणं अट्ठ जोयणाई बाहल्लेणं) इसका आयाम और विष्कंभ १६ योजनका बाहल्य ८ योजनका
सभाएणं सुहम्माए' इत्यादि ।
सूत्रार्थ:-(सभाएण सुहम्माए उत्तरपुरस्थिमेणं एत्थ ण महेगे सिद्धाययणे पण्णत्ते) सुधर्मा समान शान मां से विशाल सिद्धायतन डेवाय छे. (एग जोयणसय आयामेणं पन्नासं जोयणाई विक्खंभेणं, बावत्तरि जोयणाई उढं उच्चत्तेणं सभागमेणं जाव गोमाणसियाओ, भूमिभागा उल्लोया तहेव ) मा सुद्धायतनी લંબાઈ એક સ યોજન જેટલી છે, તેને વિસ્તાર ૫૦ એજન જેટલો છે અને ઉંચાઈ ૭૨ યોજન જેટલી છે. સભાનું વર્ણન કરતાં ગોમાનસી સુધીનું જે પ્રમાણેનું વર્ણન પહેલા કરવામાં આવ્યું છે તેવું જ વર્ણન આ સિદ્ધાયતન માટે પણ સમજવું જોઈએ. અહી ભૂમિભાગ અને ઉલ્લાકના વિષે કથન પણ તે પ્રમાણે જ સમજવું नये ( तस्स णं सिद्धाययणस्स बहुमज्झदेसभाए एत्थण महेगा मणिपेढिया पण्णत्ता) सिद्धायतनन। अमध्यशिलामा मे विशाल मणिपाठेवाय छे. (सोलसजोयणाई आयामविक्खंभेणं अटू जोयणाइ बाहल्लेणं) मेना मायाम मन CAR
શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧