SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ७४ स्तूपवर्णनम् मृष्टाः-खरशाणया घृष्टापाषाणखण्ड मिव प्रतीयमानाः, मृष्टाः-मृष्टा इव मृष्टाः-सुकुमारशाणया चिकणीकृतप्रस्तरखण्डमिव प्रतीयमानाः, सुप्रतिष्ठिताः इषदपि चलनाभावात् सुस्थिराः, वज्रमयादिसुप्रतिष्ठितान्तशब्दानां विशेषणसमासः । अत एव-विशिष्टाः अन्यध्वजापेक्षया श्रेष्ठाः, तथा अनेकवरपञ्चवर्णकुटभीसहस्रपरिमण्डिताभिरामाः-अनेकाः-अनेकप्रकारिकाः वराः श्रेष्ठाः पञ्चवर्णाःया कुटभ्यो-लघुपताकाः, तासां सहस्रेण परिमण्डिताः सुशोभिताः अत एव-अभिरामाः मनोज्ञाः, तथा-बातोद्धृत्तविजयवैजयन्तीपताकाः-वातेन उद्धृताः कम्पिताः वैजयन्त्यः बृहद्ध्वजाः पताकाः लघुध्वजाश्च येषु ते तथा पवनकम्पितवैजयन्तोपताकायुक्ता इत्यर्थः, तथा-छत्रातिच्छत्रकलिताः छत्रो परिस्थाष्यमानच्छत्रैर्युक्तः, तुङ्गाः=उच्चाः, अतएव गगनतलाभिलङ्घमानशिखराः गगनतलम् आकाशतलम् अभिलङ्घमानानि=उद्गच्छन्ति इव शिखराणि येषां ते तथा-आकाशतलस्पर्शि शिखरयुक्ता प्रासादीया यावत् प्रतिरूपा श्व बोध्याः। गये पत्थर की तरह एक से है, और सुकुमार शाण से चिकने किये गये पस्थर की तरह चिकने हैं. अपने स्थान से जरा भी नहीं चल सकने के कारण सुप्रतिष्ठित हैं, और इसी से ये सुस्थिर हैं। अन्य ध्वजाओं की अपेक्षा इन्ही सब कारणों को लेकर ये श्रेष्ठ कहे गये हैं। ये सब महेन्द्रध्वज अनेक हजारों छोटी २ सुन्दर ध्वजाओं से मण्डित हैं अतएव बडे सुहावने लगते हैं, इनमें जो विजय वैजयन्ती बृहद्ध्वजाएं (बडीध्वजाएं) और लघु ध्वजाएँ (छोटी ध्वजाएँ ) लगी हुई हैं. वे वायु से कंपित होने पर बडी मनोज्ञ प्रतीत होती हैं। इन सब के ऊपर छत्रातिच्छत्र-छत्रों के ऊपर भी छत्र लगे हुए हैं ये तुङ्ग-उच्च हैं । अतएव ऐसे मालूम पड़ते हैं कि પરિઘષ્ટ છે, પથ્થરને લીસા કરનારા યંત્રથી ઘસેલા પથ્થર જેવા લીસા છે. પિતાના સ્થાન ઉપરથી સહેજ પણ ચલિત થતા નથી એટલા માટે તે સુપ્રતિષ્ઠિત છે અને એથી જ તે સુસ્થિર છે. બીજા વિજેની અપેક્ષાએ આ બધા કારણથી એઓ શ્રેષ્ઠ કહેવાય છેઆ બધા મહેન્દ્રધ્વજે ઘણું સેંકડો નાની નાની સુંદર ધ્વજાઓ થી મંડિત છે. એથી એઓ ખૂબજ રમ્ય લાગે છે. એમનામાં જે વિજય વૈજયંતી બહ૬ ધ્વજાઓ (માટી દવાઓ) અને લઘુધજાઓ (નાની દવાઓ) છે. તે પવનથી કંપિત થઈને એકદમ રમ્ય લાગે છે. આ બધાની ઉપર છત્રાતિચ૭-છત્રોની ઉપર પણ છો–છે. એઓ તુંગ-ઊંચા છે. એથી આકાશને એમના અગ્રભાગે ઓળંગતા હોય તેમ લાગે છે. શેષ બધું કથન મૂલાર્થ જેવું જ છે. શ્રી રાજપ્રક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy