SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ७४ स्तूपवर्णनम् ५०७ योजनानि ऊर्ध्व मुच्चत्वेन, अर्द्धयोजनम् उद्वेधेन, द्वे योजने स्कन्धाः, अर्द्ध योजनं विष्कम्भेण, षड् योजनानि विडिमाः, बहुमध्यदेशभागे अष्टयोजनानि आयामविष्कम्भेण, सातिरेकाणि, अष्ट योजनानि सर्वाग्रेण प्रज्ञप्ताः। तेषां खलु चैत्यवृक्षाणाम् अयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथावज्रमय मूलरजतसुप्रतिष्ठितविडिमाः रिष्टमयविपुलकन्दवैडूर्यरुचिरस्कन्धाः सुजातवरजातरूपप्रथमकविशालशालाः नानामणिमयरत्नविविधशाखाप्रशाखवैडूर्य पत्रतपनीयपत्रबृन्ताः जाम्बूनदरक्तमृदुकसुकुमारप्रवालपल्लववशङ्करधरा विचित्रमणिएक २ चैत्यवृक्ष कहा गया है । (तेणं चेइयरुक्खा अट्ठजोयणाई उड्ढे उच्चतेणे) ये चैत्यवृक्ष आठ आठ योजनकी ऊंचाइवाले हैं (अद्धजोयणं उव्वेहेणं दो जोयणाई खंधा, अद्धजोयणं विक्खभेणं, छजोयणाई विडिमा बहुमज्झदेसभाए) इनका उद्वेध आधेयोजनका है अर्थात् इनका मूलभाग जमीनमें आधे योजन तक नीचे गया हुआ है. इनका स्कन्धभाग दो २ योजनका है. इनके मध्यभागकी उर्ध्वगत शाखाएं छहछह २ योजनकी हैं (अट्ठजोयणाई आयामविक्खंभेणं साइरेगाई अट्ठ जोयणाई सव्वग्गेण पण्णत्ता) इनकी-विडिमाओंकाआयाम और विस्तार आठ आठ योजनका है. तथा ये सर्वाग्रकी अपेक्षासेचैत्यवृक्षके सर्वोपरिभागकी अपेक्षासे कुछ अधिक आठ आठ योजनके हैं। (तेसिणं चेइयरुक्खाणं इमेयारूवे वण्णावासे पण्णत्ते) इन चैत्यवृक्षोंका वर्णावास इस प्रकारसे कहा गया हैं। (तंजहा-वयरामयमूलरयणसुपइट्ठियविडिमा, रिहामयविउलकंदवेरुलियरुइरखंधा, सुजायवरजायरूवपढमगबिसालसाला णाणामणिभाग पानी ७५२ मे मे येत्यवृक्ष ठेवाय छे. ( तेणं चेइयरूक्खा अट्ठजोयणाई उढ उच्चत्तेणं ) येत्यवृक्ष। म18 यापन 22ीय छे. (अद्धजोयण उव्वेहेणं दो जोयणाई खंधा, अद्धजोयणं, विक्खंभेणं, छजोयणाई विडिमा बहुमज्झ देसभाए ) मेमन वेध सायन २ छ-मेट से अमनो भूगला જમીનમાં અયોજન સુધી–બે ગાઉ સુધી–નીચે પહોંચેલો છે. એમને સ્કંધભાગ બે એજનને છે, એને વિસ્તાર અ જન જેટલો છે. એના મધ્યભાગની शतामा छ येन २८मी छे. (अजोयणाई आयामविक्खंभेणं, साइरेगाई अदुजोयणाई सव्वग्गेणं पण्णत्ता) मेमनी-विडिभासाना-मायाम भने વિસ્તાર આઠ જન જેટલા છે. તેમજ એ સર્વાગ્રની અપેક્ષાએ–ચત્યવૃક્ષના सर्वोपरिलागनी सपेक्षाथी मा योन ४२ता सडे पधारे छे. ( तेसि चेइयरुक्खाणं इमेयारूवे वण्णावासे पण्णत्ते ) यैत्यवृक्षान पास भी प्रभा ठेवाय छे. (तं जहा वयरामयमूलरयणसुपइट्ठियविडिमा, रिट्ठामय विउलकंदवेरूलियरुइर શ્રી રાજપ્રક્ષીય સૂત્ર: ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy