SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ७३ अक्षपाटकस्थितवस्तुनिरूपणम् 'तेसिणं' इत्यादि टीका-तेषां-प्रक्षागृहमण्डपसम्बन्धिनां खलु बहुसमरमणीयानाम्अत्यन्तसमानां मनोहराणां च भूमिभागानां बहुमध्यदेशभागे प्रत्येकं प्रत्ये. कम्-ऐकैकः वज्रमयः-वज्ररत्नमयः अक्षपाटकः उपवेशनयोग्य आसनविशेषः प्रज्ञप्तः। तेषां खलु वज्रमयाणाम् अक्षपाटकानां बहुमध्यदेशभागे प्रत्येकं प्रत्येकम्-एकेका मणिपीठिका-मणिमयी वेदिका प्रज्ञप्ता। ताः खलु मणिपीठिकाः अष्ट योजनानि आयामविष्कम्मेण, तथा-चत्वारि योजनानि वाह ल्येन-स्थौल्ये विज्ञेयाः। ताः मणिपीठिकाः सर्वरत्नमय्यः-सर्वावयवेन रत्नमय्यः अच्छा यावत्प्रतिरूपा:-अच्छादिप्रतिरूपान्तविशेषणविशिष्टा बोध्याः । तासां खलु मणिपीठिकानां मध्ये एकैकस्य मणिपीठिकाया उपरि प्रत्येकं प्रत्येकम्-एकैकम् सिंहासनं प्रज्ञप्तम् । सिंहासनवर्णक । सपरिवारः-परिवाररूषभद्रासनसहितसिंहासनवर्णन एकविंशतितमे द्वाविंशतितमे च सूत्रे द्रष्टव्यम् । तथा-तेषां खलु प्रक्षागृहमण्डपानाम् उपरि अष्टाष्ट मङ्गलकानि स्वस्तिकादिरूपाणि, ध्वजाः, छत्रातिच्छत्राणि च विज्ञेयानि । तेषां खलु प्रक्षागृहमण्डपानाम् एकैकस्य प्रक्षागृहमण्डपस्य पुरतः-अग्रे प्रत्येकं प्रत्येकम्-एकैका और इनका मुख स्तूप की तरफ है ये प्रतिमाएँ हैं ऋषभभगवान् की, वर्द्धमान भगवान् की, चंद्रप्रभभगवान् की और वारिषेण भगवान् की। टीकार्थ-इसका मूलार्थ के जैसा ही है. परिवाररूप भद्रासन सहित सिंहासन का वर्णन २१वे और २२वे सूत्र में किया गया है। 'छत्ताइच्छत्ता जाव सहस्सपत्ता' में जो यावत् शब्द आया है उससे 'घण्टायुगल, पताकातिपताका, उत्पलहस्तक,-उत्पलसमूह, कुमुदहस्तक, नलिनहस्तक, सुभगहस्तक, सौगंधहरतक, पुण्डरीकहरतक, महापुण्डरीकहरतकशतपत्रहरतक' इस पाठ का संग्रह हुआ है. इन सबका वर्णन १४ वे सूत्रमें किया गया है । सू, ७३ । બેઠી છે. અને એમનું મુખ સ્તૂપની જેમ છે. ઋષભ ભગવાનની, વદ્ધમાન ભગવાનની, ચંદ્રપ્રભ ભગવાનની તેમજ વારિણુ ભગવાનની એ પ્રતિમાઓ છે. ટીકાથ–આ સૂત્રને મૂલાર્થ પ્રમાણે જ છે. પરિવારરૂપ ભદ્રાસન સહિત સિંહાसननु । २१मा भने २२मा सूत्रमा ४२वामा मान्छे तेथी 'छताइच्छत्ता जाव सहस्सपत्ता' मारे यावत् १५४ आवे छ तेथी ‘घण्टायुगल, पताकाति. पताका, उत्पलहस्तक, उत्पलसमूह. कुमुदहस्तक, नलिनहस्तक, सुभगहस्तक, सौगन्धहस्तक, पुंडरीकहस्तक, महापुण्डरीकहस्तक, शतपत्रहस्तक' मा पाउना सया થયો છે. આ બધાનું વર્ણન ૧૪મા સૂત્રમાં કરવામાં આવ્યું છે. જે સૂ. ૭૩ II શ્રી રાજપક્ષીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy