SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ सुबोधिनी टीका. सू. ७१ मूलप्रासादावतंसकादिनिरूपम ___४९१ सियवण्णओ' तेषां प्रासादावतंसकानां वर्णकग्रन्थः 'अभ्युद्गतोच्छित' इत्या रभ्य 'प्रतिरूपाः' इत्यन्तः सकलो वर्णकः-वर्णनग्रन्थो वाच्यः । तथा-तेषां प्रासादावतंसकानां भूमिभागवर्णनम् उल्लोकः प्रासादोपरितनभागवर्णनं, तथासपरिवारं सिंहासनम् इतरसिंहासनसहितमुख्यसिंहासनवर्णनं च भणितव्यंपूर्ववद् वक्तव्यम् । तथा-अष्टाष्टमङ्गलकानि, ध्वजाः, छत्रातिच्छत्राणि च वक्तव्यानीति । तथा-खलु-द्वितीयथेणिगताः खलु प्रासादावतंसकाः तद? चत्वप्रमाणमात्रैः= द्वितीयश्रेणिगतप्रासादावतंसकापेक्षयाऽ|च्चैः अन्यैश्चतुभिः प्रासादावतंसकैः सर्वतः समन्तात् सम्परिक्षिप्ताः। तदर्बोच्चत्वप्रमाण मेव दर्शयति-नो खलु प्रासादावतंसकाः द्वापष्टिं योजनानि अर्द्धयोजनं च=सार्द्धद्वाषष्टियोजनानि उर्ध्वमुच्चत्वेन, एकत्रिंशद् योजनानि क्रोश चक्रोशाधिकैकत्रिंशद्योजनानि विष्कम्भेण विज्ञेयाः । एतेषां प्रासादावतंसकानां वर्णकः अभ्युद्गतोच्छ्रितादिरूपो वर्णनग्रन्थः पूर्ववद् बोध्यः । तथाउल्लोकवर्णन सपरिवारसिंहासवर्णनं च पूर्ववद् विज्ञेयम् । प्रासादावतंसकानामुपरि स्वस्तिकादीनि अष्टाष्ट मङ्गलकानि ध्वजाः छत्रातिच्छत्राणि च पूर्ववद् बोध्यानीति ॥ सू० ७१ ॥ अथ सुधर्मसभादीनि वस्तूनि प्रतिपादयितुमाह___मूलम्-तस्स णं मूलपासायवडेंसयस्स उत्तरपुरस्थिमेणं एत्थणं सभा सुहम्मा पण्णत्ता । एगं जोयणसयं आयामेणं, पण्णासं जोयणाई विक्खंभेणं बावत्तरि जोयणाई उड्ढं उच्चत्तणं. अणेगखंभसयसंनिविट्ठा अब्भुग्गयसुकयवयरवेइया तोरणवररइयसालभंजिया जाव अच्छरगणसंघविप्पकिपणा पासाईया ४ । इन प्रासादावतंसकों का वर्णन भी पूर्वोक्त अभ्युपगतोच्छितादि विशेष! द्वारा करना चाहिये इसी तरह से भूमिभाग का वर्णन, उल्लोक का वर्णन एवं सपरिवार सिंहासन का वर्णन भी पूर्वोक्तानुसार करना चाहिये. इन प्रासादावतंसकों के ऊपर स्वस्तिकादिक आठ २ मंगलक. ध्वजाएं और छत्रातिच्छत्र पूर्ववत् जानना चाहिये ॥ सू० ७१ ॥ અભ્યપગતષ્કૃિતાદિ વિશેષણ વડે સમજવું જોઈએ. આ પ્રમાણે ભૂમિભાગનું વર્ણન, ઉલ્લેક (ઉપરના ભાગ) નું વર્ણન અને સપરિવાર સિંહાસનનું વર્ણન પણ પૂર્વોક્તાનુસાર સમજવું જોઈએ. એ પ્રાસાદાવત'સકેની ઉપર સ્વસ્તિક વગેરે આઠ આઠ મંગલક, દવાઓ અને છત્રાતિછત્રોનું કથન પણ પહેલાંની જેમજ सभास, ॥ सू. ७१ ।। શ્રી રાજપ્રશ્નીય સૂત્રઃ ૦૧
SR No.006341
Book TitleAgam 13 Upang 02 Rajprashniya Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1990
Total Pages718
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_rajprashniya
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy